SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १४शराय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा.. दीनां परिनिर्वान्ति सिद्धिं प्राप्नुवन्ति । इतिः समाप्तौ। ब्रवीमि इति न खवुड्या किंतु तीर्थकरगणधरोपदेशेन ॥ १५ ॥ . इति श्रीदशवैकालिकशब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां हुलकाचारकथाख्यं तृतीयमध्ययनं समाप्तम् ॥ ३॥.. (टीका) येऽपि चैवंविधानुष्ठानतो देवलोकेषु गठन्ति । तेऽपि ततश्च्युता आर्यदेशेषु सुकुले जन्मावाप्य शीघ्रं सिध्यन्त्येवेत्याह । खवित्त त्ति सूत्रमस्य व्याख्या। ते देवलोकच्युताः पशरीरमार्वकर्माणि सावशेषाणि । केनेत्याह। संयमेनोक्तलक्षणेन तपसा च एवं प्रवाहेण न मार्ग सम्यग्दर्शनादिलक्षणानुप्राप्ताः सन्तस्त्रातार आत्मादीनां परिनिर्वान्ति सर्वथा सिटिं प्राप्नुवन्ति।अन्ये तु पठन्तिापरिनिवुमत्ति। तत्रापि प्राकृतशैख्या गन्दसत्वाच्चायमेव पागे ज्यायानिति । ब्रवीमीति पूर्ववदिति सूत्रार्थः। उक्तोऽनुगमः सांप्रतं नयाः। ते च पूर्ववदृष्टव्याः।इति व्याख्यातं कुक्षकाचारकथाध्ययनम् ॥३॥ इति श्रीदशवैकातिके हरिनासूरिकृतटीकायां तृतीयमध्ययनम् ॥३॥ अथ चतुर्थाध्ययनम् । सुअं मे आजसंतेणं नगवया एवम कायं श्द ... खलु बजीवणिया नामायणं समणेणं नगवया महावीरेणं कासवेणं पवेश्या सुअरकाया सुप नत्ता सेअं मे अविजिन असयणं धम्मपन्नत्ती ॥ (अवचूरिः) अथ चतुर्थाध्ययनावचूरिः। अनन्तराध्ययने धृतिराचारे कायर्या श्त्युः क्तम् । सा च षड्जीवनिकायगोचरेति स उच्यते । श्रुतमाकर्णितम् । मे मया । आयुर स्यास्तीत्यायुष्मान् । तस्यामत्रणं हे आयुष्मन् । कः कमेवमाह । गौतमः सुधमेखामा वा जंबूखामिनं प्रति। जगः समप्रैश्वर्यादिः सोऽस्यास्तीति नगवांस्तेन नगवता जुवनन; वर्धमानखामिनेत्यर्थः । एवमिति प्रकारवचनः शब्दः। आख्यातमिति कवर लझानेनोपलच्यावेदितम् । श्रुति लोके प्रवचने वा खखुशब्दान्नान्यतीर्थकृत्प्रवचनेषु। षड् जीवनिकायाः प्रतिपाद्यत्वेन विद्यन्ते यस्यां ग्रन्थपड़तौ सा षड्जीवनिकायिकेति । पूर्ववन्नामेत्यनिधानम् । अध्ययनं श्रुतविशेषः । इह च श्रुतं मया श्त्यात्मपरामर्षेणेका न्तदाणनङ्गापोहमाह । तत्रेबंचूतार्थानुपपत्तेरिति । उक्तं च । एगंतखणियपके, गहण . चित्र सबहानवाणं ॥ अनुसरणसासणाझं, कुजे उ तेलुकसिझाई॥ १॥ तथायुष्म निति प्रधानगुणनिष्पन्नेनामन्त्रणवचसा गुणवते शिष्यायागमरहस्यं देयम् नागुणवत
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy