SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके तृतीयाध्ययनम् । १४१ ( टीका ) इदानीमेतेषां फलमाह । डुक्कराइ त्ति सूत्रम् । अस्य व्याख्या । एवं दुष्कराणि कृत्वौदेशिका दित्यागादीनि तथा दुःसहानि सहित्वातापनादीनि । केचन तत्र देवलोकेषु सौधर्मादिषु गछन्तीति वाक्यशेषः । तथा केचन सिध्यन्ति तेनैव जवेन सिद्धिं प्राप्नुवन्ति । वर्तमान निर्देशः सूत्रस्य त्रिकालविषयत्वज्ञापनार्थः । नीरजFat इत्यष्टविधकर्मविप्रमुक्ता न त्वेकेन्द्रिया श्व कर्मयुक्ता एवेति सूत्रार्थः ॥ १४ ॥ खवित्ता वकम्माई, संजमेण तवेण य ॥ सिद्धि मग्गमपुप्पत्ता, ताइणो परिषिधुमे ति जी श्इ खुमुयायारकहझयणा तश्या ॥ ३ ॥ एव ॥ १५ ॥ ( अवचूरिः ) ये देवलोके गतास्तेषां स्वरूपं तदाह । ततश्च्युत्वा रूपित्वा पूर्वकर्माणि सावशेषाणि । केन । संयमेनोक्तलक्षणेन तपसा च सिद्धिमार्ग सम्यग्दर्श नादिरूपमनुप्राप्ताः सन्तस्वातारचात्मादीनां परिनिर्वान्ति सिद्धिं प्राप्नुवन्ति ॥ १५ ॥ इति कुलाचार कथाख्यतृतीयाध्ययनावचूरिः ॥ ३॥ (अ.) हवे, जे साधु पूर्वोक्त धर्म पालीने देवलोके जाय बे, ते पण त्यांथी चव्यापी या श्रार्यदेशमां सत्कुलने विषे उपजीने सिद्ध थाय बे, ते कहे बे. खवित्तत्ति. देवलोकमांथी व्यवीने लोकमां आवेला साधु ( संजमेण के० ) संयमेन एटले सत्तर जेदना संयमें करी, (तवेण य के०) तपसा च एटले वार प्रकारना तपें करी ( पुल्वकम्माई के० ) पूर्वकर्माणि एटले पूर्वज करेला कर्मने ( खवित्ता के० ) पयित्वा एटले खपावीने ( सिद्धिमग्गं के० ) सिद्धिमार्ग एटले मोक्षना मार्गप्रत ( अणुपत्ता ० ) अनुप्राप्ताः एटले प्राप्त थयेला एवा ( ताइणो के० ) तायिनः एटले बक्कायजीवनुं पालन करनारा एवा साधु ( परिनिधुके के० ) परिनिर्वान्ति एसर्वप्रकारें सिद्धिने पामे बे. तिवेमि ए पदनो अर्थ पूर्ववत् जावो. या य ध्ययनमां, साधुए श्राचारने विषेज धृति राखवी, परंतु अनाचार विषे राखवी नहीं एम कयुं ॥ १५ ॥ इति कुलाचार कथा नामा अध्ययननो वालाववोध संपूर्ण ॥ ३ ॥ ( दीपिका ) ये च एवं विधानुष्ठानतो देवलोकेषु गछन्ति तेऽपि ततयुत्वा यार्यदेशे सुकुले जन्म प्राप्य शीघ्रं सिद्ध्यन्त्येव एतदाह । ते देवलोकात् रूपयित्वा पूर्वकर्माणि वशिष्टानि । केन इत्याह । संयमेन उक्तरूपेण सप्तदशनेदेन पुनः तपसा द्वादशविधेन सिद्धिमार्गं सम्यग्दर्शनादिलक्षणम् अनुप्राप्ताः सन्तः त्रातार यात्मा
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy