SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आत्मवि हृतत्वात्, अतीन्द्रियेन्द्रियादिविलोपप्रसङ्गात्, विकल्पा 'दीधितिः । न्धान सहकृतात तदभावसिद्धिरिति भावः (१) । सम्मिश्रचैव चाग्रे बाधकद्वयविवरणम् । प्रमाणवतो गौरवस्पाबाधकत्वात प्रमाणामासहकृतं तद्वाधकत्वेनोपात्तमित्यपरे (२) । अतीन्द्रियेति । नं च नेदमनिष्ट परेषामिति वाच्यम् । अपरिदृश्यमानगोलकादिव्यक्तिविलोपप्रसङ्गादित्पर्थात (३) । न च विना गोलकं कथं रूपोपदीधितिटिप्पणी । कृर्त, कथं नाऽऽद्यहेतुद्वयस्येत्यत आह । सम्मिश्रचैव चेति । तथा चोत्पतेरारभ्येत्यादिना यकत्रैव तदुभयविवरणं कृतमिति, तथाही. स्यारभ्य विरूपाः करोतीतिपर्यन्तं दृष्टसमवधानोपपत्तिशि ता, केन वा प्रमाणेनेति प्रमाणाभावविवरणम्, येनेत्यादि द्वितीयहेतुविवरणम् । मतान्तरमाह । प्रमाणवत इति । तथा चैतन्मते प्रमाणाभावात् कल्पना गौरवेत्याद्येक एव हेतुरिति भावः । उभयस्य मिलित्वा एकहेतुत्वे पञ्चम्यन्तद्वयासङ्गतिः प्रमाणाभावमात्रस्यैव सम्यक्कादित्ययमस्वरसोऽपरे इत्यनेन सूचितः । न चेदमिति (४) । गोलकातिरिक्तेन्द्रियानङ्गीकारादिति भावः । अपरीति । येषां गोलकादि न दृश्यत इत्यर्थः एवं आकाशादिविलोपप्रसङ्गः, तथा वातीन्द्रियपदेनापरिदृश्यमान उक्तः, इन्द्रियपदेन च गोलक उक्त इति भावः । विलोपप्रसङ्गे हेतुं भया उत्थापयति । न च वि (१) सस्वादेरिति ( पृष्ठे ८१ पक्की ६) । हेतोरिति शेषः । क्स्टप्त जातिबाधेति । प्रावृश बीजासिघटत्वधरणित्वा दिजात्यभावनिश्वयेत्यर्थः । कुर्वद्रूपत्वस्य सन्देहदशामा तादृश जातिसामान्ययाधासम्भवात् त्युक्तम । अन्यतरान्तर्गत कविशेषतादृशजा तिसामान्याभावनिश्चयं विना तदन्तर्गतापरविशेषस्य तादृशजात्यभावस्य विशिष्य निश्वयासम्भवान्मूलो ताक्लृप्तजा तिकल्पनागौरव ज्ञानोपादानम्, तथा च बीजनिष्ठजातौ तादृशबी जावृत्तित्वस्याक्सप्तत्वरूपस्य गौरवस्य प्रतिसन्धान सहकृततादृशमी जावृत्तिसजा निबाधः क्मसाक्वप्तसाधारणतादृशजातिसामान्यवाधमिचयकार्यकारीति तदभावरूपापरविशेषसिद्धिर्निष्प्रत्यूहैवेति भावः । --गदाधरः । (२) त्यपरःव :- कलि० मु० पु० पा० । तथा सङ्गन्च्छत इत्यर्थः । - गदाधरः । च सम्मिश्र प्रमाणाभावगौरवयोर्विवरणं साधु (१) प्रसङ्गात - पाठः । ( ४ ) न च नेदमिति - इति पाठोपेक्षितः ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy