SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ टिप्पणी समलङ्कृतदीधिति - कल्पलताख्यटीकाद्वयविभूषितः । ४३ कल्पलता । सिद्धसाधनादिति । (सङ्ग्रहं) विघृणोति । यदिति । परानभ्युपगमेनेति । विवृणोति । न चेति । अकु वतः कुशूलस्थस्य बीजस्य परेण नैयाधिकेन सहकारिसमवधानानभ्युपगमात् तर्कस्य पराभ्युपगममादायैव प्रवृत्तरित्यर्थः ॥ प्रातिस्त्रिकी तु योग्यता अन्वयव्यतिरेकविषयीभूतं ( १ ) बीजत्वं वा स्यात् तदवान्तरजातिभेदो वा सहकारिवैकल्य (२) प्रयुक्तकार्याभाववत्त्वं वा । दीधितिः । अन्वयव्यतिरेकेति । अन्वयव्यतिरेकग्रहेत्यर्थः । बीजत्वमिति बीजमधिकृत्य । एतश्च बीजस्यैव । ( ३ ) ङ्कुरजनकत्वमिति मतेन । बीजे विनष्टे तदवयवेभ्य एवाङ्कुरोत्पाद इति मते (४) तु कपालादिव्यावृत्तकलमय वाद्यवयवानुगतजातिविशेषपरं बीजल पदमिति वदन्ति । तदवान्तरेति । बीजत्वव्याप्यं कुर्वद्रूपत्वं वे अर्थः । कार्याभावः कार्यकारित्वाभावः । चरम · दीधितिटिप्पणी | ननु दण्डस्वादिकं विहाय कथं बीजत्वमेवोक्तमत आह । बीजस्वमितीति । तथा च प्रकृतस्थले बीजं प्रकान्तमिति तदुक्तम् । एतच बीजत्वमिति योग्यतावच्छेदकमिति कथनम् । कपालेत्यादि । कपालादिपदेन बीजेतरस्यावयवोपलक्षणम्, तथा च कपालादौ न वर्तते कलमयवादिरूपवीजानामवयवं वर्तते या जातिः सेवाज बीजत्यपदेनोच्यत इत्यर्थः । तादृशजातिसिद्धिश्व बीज जनकतावच्छेदकतया । ननु निमित्तकारणे सहजत एवं कार्याभाषोऽस्ति, कथं सहकारिविरह 1 (१) विषर्यभूतं पुण० पु० पा (३) बीजस्या- पाठः । (२) सहकारिव्यतिरेक-पुण० पु० पा०| ( ४ ) इति मतेन - कलि० मु० पु० पा० ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy