SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ १८ मात्मतस्वविवेकः कल्पलता । बाधनिरासमन्तरेणोच्यमानमव्यात्मनि प्रमाणमतन्त्रमेवातो विशिष्ट (१) आत्मनि बाघकमाशङ्कय निराचष्टे । तत्रेति । नैरात्म्यवादिनामस्मदभिमतात्मनि बाघ (२) कान्येतान्येवेति क्रमशो (३) निरसनीयानि, बेदान्तिनोप्यापाततो नैरात्म्यवादिन एवेति तन्मतमपि दूष्यत एव (४), तथा च श्रुतिभ्यः समधिगते (५) प्यास्मनि सङ्कसुकता निवृत्तये (६) न्यापः प्रवर्तनीयः, स च बाधनिरासमन्तरेण नाङ्गं (७) धारयतीति प्रथमं बाध(क) निरासारम्भ इति भावः । क्षणभङ्गादिपदं च तरसाधकप्रमाणपरम् । तत्र क्षणभङ्गे नित्यत्वभङ्गः । बाह्यार्थ - भने ज्ञानभिन्नात्मनोऽसिद्धिः । बाह्यत्वं च ज्ञानभिन्नस्वमेव (८)| गुणगुणिभेदभङ्गेपि तथा ( ९ ) । अनुपलम्भे तु स्वरूपस्यैवासिद्धिः । शरीरादिभिन्नात्माननुभयश्चात्रानुपलम्भः । दीधितिः । क्षणभने विप्रतिपतिः । शब्दादिः क्षणिको न वा । क्षणिकत्वं चस्वाधिकरणसमयप्रागभावाधिकरणक्षणानुत्पत्तिकत्वे सति दीधितिटिप्पणी । तैः शब्दादेरेव पक्षीकरणात् शब्दादिरित्युक्तम् । स्वाधिकरणेत्या (२) दभिमतात्मबाध - पाठः । (४) तन्मतमपि दूष्यमेव - पुण० पु० पा० । (३) अस्थिरतानिवृत्तय इत्यर्थः । (१) विशिष्य - पुण० पु० पा० । (३) तान्येव भागशो-पाठः । (५) समवगते - पाठः । (७) स च न बाधकमिरासमन्तरेणाङ्गं - कलि० मु० पु० पा० । (८) बायं च ज्ञानभिन्नमेव - पु० पु० पा० । (९) शानभिन्नात्मनोऽसिद्धिरित्यर्थः ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy