SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ टिप्पणीसमलङ्कतदीधिति - कल्पलतास्यटीकाइयविभूषितः । १२५ कल्पलता । तदसमवहितं तस्यैव तत् कार्य न भवेदित्याह । मिथ इति । अव्यभिचारानुपपत्तेः । (कार्याव्यभिचारानुपपत्तेः) । न हि सर्वेषां (१) सहकारिणामेकं किञ्चित् सार्वत्रिक (२) कार्यमिति नियमोस्तीत्यर्थः ॥ अपि चैवं सति प्रयोजकस्वभावो नान्वयव्यतिरेकगोचरः, तगोचरस्तु न प्रयोजकः, दृश्यं च ( ३ ) कार्यजातमदृश्येनैव स्वभावेन क्रियते, दृश्येन त्वदृश्यमेवेति सोऽयं यो ध्रुवाणीत्यस्य विषयः । दीधितिटिप्पणी । अथाक्लृप्त (४) कार्य तदुपादानवदुपादानाविनाभावो (५) पि सहकारिणः कल्पयिष्यते तत्राह । अपि चेति । 'यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ( ६ ) | ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ।।' इति ॥ दीधितिटिप्पणी | विना धृत्वैव यो ध्रुवाणीति व्याचष्टे । य इति ॥ कल्पलता । अपि चैवमिति । यदि बीजत्वावच्छेदेनैवा (७)तीन्द्रियं कार्य, यदि च कुर्वद्रूपत्वमतीन्द्रियमङ्कुरकारणतावच्छेदकं न तु वीजस्वमित्यर्थः । कारणतावच्छेदर्कस्य बीजत्वस्य कार्यतावच्छेदकस्याङ्कुरत्वादेः (८) (१) सर्वेषामेव - पुण० पु० पा० । (३) दृश्यं -पाठः । (५) विनाभावे - पाठः । (७) वच्छेदेना- पुण० पु० पा० । (८) कुरत्वस्य - पुण० पु० पा० । (२) सार्वदिकं - कलि० मु० पु० पा० । ( ४ ) अथ क्यप्त पाठः । ( ६ ) यि तु सेवते - 1:21b1
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy