SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ टिप्पणीसमलङ्कतदीधिति-कल्पलताख्यटीकाद्वयविभूषितः । १०७ कल्पलता। दकत्वमित्याह । अशालि(१)वदिति । यथाऽशालेरकु. रस्तथाऽबीजादपि भवन् केन वारणीयः । अत्र यदि बीजत्वं विशेषणं, तदा तस्य प्रयोजकत्वमेव स्यात्, उपलक्षणं चेत , तदा (तु) न तन्त्र(२)मुपलक्ष्यतावच्छे. दकरूपाभावा(३)दित्याह । शालित्वति ॥ तस्माद्यो यथाभूतो यथाभनमात्मनोन्वयव्यतिरेकावनुकारयति, तस्य तथाभूतस्यैव तथाभूने सामर्थ्यम्। तद्विशेषास्तु(४) कार्यविशेष प्रयोजगन्ति शाल्यादिवदिति युक्तमुत्पश्यामः । दीधितिः। करणाकरणे(५) तु सहकारिमाकल्यवैकल्याभ्यामेवोपने, अन्यथा (सहकारि)समवहितवीजत्वेनापि जनकत्वस्य सुब. चत्वादित्याशयवानुपसंहरति । तस्मादिति । कल्पलता। बोजत्वेन(६) कारणता अकरत्वेन च(७) कार्यते. त्यवश्यमभ्युपगन्तव्यभित्युपसंहरति । तस्मादिति । बीजे सत्यकुरस्तभावे तु नाकुर इति बीजमङ्कुरत्वावच्छिन्नमेव कार्य प्रत्यन्वयव्यतिरेकावनुकारयति दृष्टवादित्यर्थः ॥ (१) ह । स्वशालि-पुण० पु० पा०। (२) तदा न तत्तत्र-पाठः । (३) वच्छेदकैकरूपाभावा-पाठः । वच्छेदकेकस्याभावा-कलि० मु० पु० पा० । (१) तद्विशेषा:-पाठः । (५) कारणांकारणे - कलि० मु० पु. पा० । (१) बीजवेनैव-पुण. पु. पा०। (.) अकुरत्वेनैव-पुण० पु० पा० ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy