SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ टिप्पणीसमलङ्कतदीधिति-कल्पलताख्यटीकाद्वयविभूषितः । ८९ कल्पलता। तृतीयं हेतुं विषदयति । दृष्टं चेति । दृष्टमिति जातिभेदविशेषणम्(१) । स्वीक्रियन्त इत्यनन्तरमनुम. न्यामह इति शेषः । तदयमर्थः, अन्वयव्यतिरेकविष. पीभूतषीजत्वतिरस्कारे स्वस्थ भावो(२) धर्मः कुर्वदूपत्वं, तत्कल्पनयैव कार्योपपत्तौ दृष्टत्वात् सहका. रिणः स्वीक्रि(३)यन्त इत्यनुमन्यामहे । इन्द्रियं न कल्पनीयम् (४), सहकारिण एव कुतश्चित् कुर्वद्रूपात कार्योपप(५)त्तेरिति । आदिपदात् समनन्तरप्रत्ययादीनां ग्रहणम् । अत एवाह । मानाभावादिति । अन्यथानुपपत्तिरतीन्द्रियकल्पनायां मानम, सहका. रिण एव कस्यचित् कुर्वदूपत्वकल्पनायां सा ना. स्ती(६)त्यर्थः । गोलकादीनामपी(७)न्द्रियत्वे अदृष्टादिविशिष्टं तदतीन्द्रियमेव । अतद्गुणसंविज्ञानबहु. बीहि ।। विकल्पानुपपत्तेश्व । स खलु जातिविशेषः शा. लित्वसङ्ग्राहको(८) वा स्यात, तत्प्रति(९)क्षेपको दीधितिः। स इति । अङ्कुरसामान्यप्रयोजको बीजमात्रवृत्तिरित्यर्थः । शालित्वस्य(१०) सङ्ग्राहकः व्यापकः । प्रतिक्षे. (१) दृष्टं चेति-कलि. मु. पु० पा०। (२) स्वलो-पाठः । (३) स्वीक्री-कलि० मु० पु. पा०। (१) न सिद्धा -पाठः । (५) कार्योत्प-पुण. पु० पा०। (६) कुर्वदूपत्वकल्पनास्त्वि-पुण० पु. पा०। (0) दीनामि-पाठः । (८) शालित्वस्य ससाहकः-पाठः । अयमेव दीधितिकृत्सम्मतः । (९) स्यात्, प्रति-पुण० पु० पा० । अयमव दीधितिकृत्सम्मतः । (१०) त्वस्य जातिविशेषस्य-पुण० पु० पा० । अयं गदाधरसम्मतः । जातिविशेषस्य शालित्वस्य-पाठः। १२
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy