SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ जग्गूवकुलभूषणकविविरचिता ग्रन्थाः गद्यकाव्यम् १५. प्रतिज्ञाकौटिल्यम .. जयन्तिका (इयं बाणभट्टकृत- (मुद्राराक्षसस्यपूर्वभागः) कादम्बरीसदृशी) १६. स्यामन्तकम् २. यदुवंशचरितं १७. मजुलम जीरं(रामायणकथा) (हर्षचरितसदृशं) १८. बलिविजयम् ३. उपाख्यानरत्नमञ्जूषा १९. अमूल्यमाल्यम् (क्षेमेन्द्रकृतचारुचर्याव्याख्या) २०. अप्रतिमप्रतिमम् 3. भावकौमुदी २१. मणिहरणम् (भासकृतोरु भङ्गस्योत्तरभागः) पद्यकाव्यम् २२. यौवगज्यम् ५. अद्भुतदूतं महाकाव्यम् २३. प्रसन्नकाश्यपम् (अभिज्ञान६. करुणरसतरङ्गिणी शाकुन्तलस्योत्तरभागः) ७. पथिकोक्तिमाला २४. संयुक्ता ८. शृङ्गाग्लीलामृतम् २५. वीरसौभद्रं (भासकृत९. कलिकौतुकम् (कलिवर्णनम् ) दूतघटोत्कचपूर्वभागः) चपूम्काव्यम् २६. प्रतिज्ञाशान्तनवम् ०. यतिराजचम्पू: २७. नवजीमूतम् १. भारतसङ्ग्रहः २८. अनङ्गदाप्रहसनम् २. यात्रोदन्तचम्पू: २९. व्रतफलम् ३. गीतराघवम् ३०. कलिकालुष्यम् ३१. दाशरथिदर्शनम् नाटकानि ३२. वितीर्णामृतम् ४. अद्भुतांशुकं ३३. निघ्रतापसम् (वेणीसंहारस्यपूर्वभागः) ३४. मुग्धकुन्तलम्
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy