SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ जयन्तिका तदनु नंदिमुखावगतेंद्रागमनश्चंद्रशेखरः किरीटकोटिघटितमणिगणराजिरंजितहरिदंतरैर्विविधभूषणभूषितवर्मभिरतिक्रांतनयनसरणिभिः दिव्यरूपैः बृन्दारकबूंदैः पुरस्कृतमवतंसितसंतानसुमसंततिपरिसरसंचरचञ्चरीकचयरसितवाचालितमौलिं दंभोलिग्रहणकंदलितकिणकर्कशपाणितलं तेजःप्रकाशितत्रिभुवनावनदाक्ष्यं निजरूपप्रकटितद्रष्टजनवैलक्ष्यं समंदस्मितं सहस्राक्षं मधुरया गिरा कृत्वा च कुशलानुयोगमागमनकारणमपृच्छत् । पृष्टश्च पुरुहूतश्चारुवक्त्रवृत्तमुदीरयामास । तदनु मृत्युजयो नवांबुदसंदोहश्यामं पुष्करायताक्षं रथांगशंखासिगदादिदिव्यहेतिसमलंकृतचतुर्भुज कमलाविलासविलसद्वक्षस्थलं भक्तवत्सलं श्रीवत्सलांछन नारायणमनुस्मरंतं तं चारुवक्त्रं कथमिव तपसा विघटयितुमीशोऽहमीशोऽप्यनीश एव। तदधुना पितामहमुपेत्य तेन सह क्षीरपारावारतीरमाश्रयाम इत्यभिधायावरुह्य च रजतगिरिशिखरादपरमिवरजतगिरिमुत्थितं वृषभवरमधिरुह्य सुरपतिसहचरः प्रतस्थे। प्रस्थितश्च समतिक्रान्तभुवस्सुवर्महर्जनस्तपोलोकः तत्रतत्र तत्रत्यैरेतदवलोकनकुतूहलसंभ्रमसंघीभूतैर्देवविशेषैस्समुपलब्धसपर्यो मर्यादातीतप्रमोदो होमधूमलताकुलितशिखरतयानवरतमपि जटामिवोद्वहद्भिः पृथुलमुक्ताफलमालातोरणालंकृततया धृतस्फटिकाक्षवलयैरिव श्रुतिप्रतिरवच्छलेनानायमिवाभ्यसद्भिः शुभ्रांशुधवलभित्तितया विधृतधौतवसनैरिव तपोधनसमुदयमिव विडंबयद्भिस्तेजोमयैरनिर्वचनीयभोग्यवस्तुसंभारदर्शनीयैरत्युच्छ्रितैः दर्शनमात्रसमुपजनितप्रसादैः प्रासादैरभिरामं समस्तशास्त्रपारदश्वमिः पर्यटद्विवि पुण्यप्रकरैः स्त्रीशब्दपराङ्मुखैरपि त्रय्यनुरागिभिः ध्यानाहारैश्च प्रांशुभिस्तेजोमयैर्ब्रह्मनिष्ठैः ब्राह्मणोत्तमैर्विच्छुरितममंदगंधबंधुरस्वादुतरपृथुलविविधफलभारभुग्नलंबमानविटपिविटपकोटिसंकटैरुत्फुल्लामलकलधौतकमलक ल्हारपुंडरीकादिदिव्यकुसुमषंडपरिमंडितसरस्तीरविराजमानराजहंसराजिरावरमणीयैः विविधविचित्रपतत्रिकुलसुभगैः तारतरनादसदानितमधुरगीय
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy