SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ प्रथमलहरी कुत्रचित्तिर्यक्चर्चितभस्मत्रिपुंड्धवलितललाटैलॊचनोपांतपरिलिप्तसितभसितैः भस्मोडूलितशरीरैरजिनकृतकौपीनैः परिलंबमानदीर्घकू.श्चक्राकारनिबद्धपाटलतरजटाजटिलोत्तमांगैः रुद्राक्षवलयाश्लिष्टकंधोगदंडशिखरविनिहितबाहुमूलैश्शिवशिव ! हरहर ! शंकर शंकरेत्युचैः कूजद्भिः लब्धरुद्रताद्रुप्यैः शैवैदंतुरप्रांतं, कुत्रचित्तालेयबिंदुसंदोहदुर्दिनतया विटपिपटलांधकारिततया च स्खलंत्या कचिदुन्नतशिलातलात्पतंत्या कचित्कंटकितलताजालोपरिसंचारेण शतधा विशीर्णया अर्णवाभ्यर्णजिगमिषयाभिसारिकयेव कचिच्छिलारंध्रसरण्या निस्सरत्या जलर्निजश्रवणसरण्या मामेवं व्यसजदिति प्रदर्शयंत्येव कचिद्भगीरथप्रार्थनया नाकलोकादवतरंती मां परपुरुषः पस्पर्शेति शंकरश्शिरोरुहेणाबद्धवानिति च लज्जया रुषा च व्यथया च भृगुपतनमाचरेत्येव क्वचिदुन्नतशिलोपरिसमुत्पतंत्या समधिरुह्य चोच्छ्रितं शिलोच्चयं पश्यत्येव निजवलभं उदन्वन्तं कचिन्महागते निस्तरलतया विचिंत्य दयितं संकल्पयत्येव क्वचिदतिघोषतया प्रलपत्येव क्वचिदनवरतसंचारेण दूरीकृतनिद्रयेव क्वचिदासूक्ष्मतरप्रवाहतया लब्धकार्ययेव क्वचिन्मंदगमनतया जगदखिलमपि तृणाय मन्यमानयेव कचिढ़ावंत्या निर्लजयेव क्वचित्खरतरदिनकरकिरणनिकरपरितप्ततया संजातस्मरज्वरयेव क्वचित्स्थपुटिततलसंचारेण प्रनृत्यंत्येवोन्मत्तया क्वचिरिक्षतितले परिलुठंत्या समुगिरद्धवलफेनया विवल्यमानशैवालकचकलापया समुद्भूयमानदीर्घतरतरंगभुजलतया तारतारमाक्रोशंत्या मूर्छितयेव सततमप्यनुभवत्येव मदनावस्थां योगिमनोवृत्त्येव निर्मलया श्रितजनसतापापहारिण्या राज्यश्रियेव राजहससंसेव्यमानया पद्मिन्येव रविकिरणसंवर्ध्यमानया अपहृतत्रिविक्रमचरणारविन्दनखरनिकरप्रभयेव धवलप्रभया सिद्धचारणसुंदरीपयोधरतटपटोरपरिमलवाहिन्या सुरवाहिन्या समावेष्टितं, सिद्धचारणप्रभृतिभिर्देवगणैरुपशोभितं, तत्रतत्र गुहासु सुप्तोत्थितैः कोरकितपिंगललोचनैः करतलमुदरदेशं च शोणतरजिह्वापल्लवाग्रेण शश्वदालिह्य
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy