SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ जयन्तिका निष्पंदनयनारविंदनिरर्गलनिर्गलदश्रुजलधारासारपरिबाधमानाधर किसलयः किसलय इवामर्षेणारुणमूर्तिः कंपमानश्च गंभीरप्रकृतिरपि प्रकटितदीनभावो मनसि विचार्य दीर्घमुष्णं च निश्वस्य प्रणिपत्य च जनन्यै बद्धांजलिपुटो दुःखमरनिरुध्यमानाक्षरस्सविनयमंब ! क्रियतामाशीः। भयानकं विरचय्य तपः करुणापूर्णस्य भगवतो नारायणस्य प्रसादेन विजितनिखिलनृपालो निर्जित्य च तं नृशंसं वृषस्कंधं पातयिष्यामि भवच्चरणकमलयोः। करिष्यामि च भवतीं वीरमातरम् । बहुधा जल्पितेन किमिति प्रतिजज्ञे। ____सा तु तदा वरमालिनी दुःखभरदम्यमानकंठा सगद्दं पयोधरतटपरिपतनत्रुटिताश्रुशीकरनिकरपरिषिक्तांशुका वत्स ! जैवातृक ! यत्कृते सोढोऽयं पतिविरहः समनुभूतश्च वनवासक्लेशः रक्षिताश्चेमे प्राणाः कृताश्च शबराबला बांधवाः समाश्रितश्च तापसीभावः तृणीकृता शरीरपीडा समवलंबितं दौर्गत्यं उररीकृतं च वैरूप्यं असह्यमप्युद्व्यूढं वैधव्यं विरुद्धमपि तावदंगीकृतं शरीरपोषणं आभिजात्याननुगुणाप्यनवरतं संतापजनन्यपि स्थितिरनुमता च मया निर्भाग्यया। वत्स! चारुवक्त्र! तव मनोहरं मुखकमलमवलोकयन्ती विस्मृत्य चोपरतदयितशोकं कथंकथमपि कालमतिवाहयामि। प्रयाते च त्वयि तपसे न जाने कथमतिवाह्योऽयं महान्कालः ; कः पुनरालपनीयः कथं मनो विनोदयितव्यं यद्यपि हृद्योऽयमुद्यमस्तेक्षत्रवतंसेन भवता कर्तव्यमेव विपक्षमूलोत्पाटनं प्रकाशयितव्यं शौर्य समार्जनीया कीर्तिः अनुवर्तनीया कुलमर्यादा प्रकटनीयो वंशमहिमा संपादनीयं प्राज्यं राज्यं आवर्जनीया राज्यलक्ष्मीः अवर्जनीयं प्रजापरिपोषणं लालनीयमाश्रितबंधुवृन्दहृदयसन्तोषणं अनुरंजनीयो लोकः समुत्साटनीयो मच्छोकः क्षिप्रमेव दानवारिप्रसादेन समुत्सारयतु चामरस्तव शरीरोपरि परिपतितमिदं' रजःपटलं; निवारयतु श्वेतातपत्रं चित्रभानुकर्कशमयूखातपसन्तापं प्रशमयतु शतांगः कठोरकान्तारकापथसञ्चारखेदं; अरुणयतु सामंतनरपतिकिरीटकोटि
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy