SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रथमलहरी 15 बहिनिखिलवृक्षसाधारणोऽप्यंतर्निहिततैक्ष्ण्यस्सुहृदाभासस्ते परिपंथी वृषभसधर्मा स वृषस्कंधो मामकामयत। नाथ! कथमहं निर्भयं भुजंगकृतावासे वासे वसामि ? तदद्य बहिनिस्सारय तं । नान्यथा प्राणिमीति न्यवेदयम् । निशम्य च कर्णकठोरां गिरमुदीर्णां तव पिता संधुक्षितकल्पानलकल्पानल्पामर्षपरिपूर्णितलोहितलोचनो भ्रूभंगभीकराकारः परस्परसंघर्षणविकटकटकटरटितमुखरितरदनश्रेणिः परिस्पंदमानारुणाधरःप्रादुर्भवद्दिवाकरबिंबः इव ताम्रतरमुखमंडलो गिलन्निव भुवनं तन्वन्निव पादाभिघातेन गर्तमुर्वीतलं चालयन्निव करतलास्फालनरवेण कुलाचलकुलं क्षोभयन्निव हुंकारेण महोदधिं दहन्निव क्रोधानलेन त्रिभुवनं तिरस्कुर्वन्निव प्रलयकालशुलिनं विडंबयन्निव नरकंठीरवं रिपुहननभीकरं निजावलग्नलग्नात्कोशात्सरभसमाकृष्य परिस्फुरती सरीसृपसंकाशां करवाललतां तजिघांसया जांघिको निर्जगाम। ज्ञातोदंतः प्रविदारणदारुणः कृतघ्नताप्रकटनकटुतरहृदयो दयादूरीकृतः स तु वृषस्कंधहतकः सरभसमापतंतं श्येनपातं तव तातं विलोक्य वेगातिशयेन यावदंतिकाभिगमनं तावदेकत्र निश्चलतया स्थित्वा स्थिरचित्तो निर्मयं क्रोधाधीनचेतसि सन्निहिते तव ताते मल्लतल्लजः इव सरमसमपसृत्य दृढमपरांगे तद्भुजदंडयुगलं पाणिनैकेन गोधारग्रहं गृहीत्वा परेण च करेण भवत्पितृमुष्टिबंधादाच्छिद्य मंडलाप्रमुग्रबाहुस्तेनैवाच्छिनदुत्तमांग तव तातस्य । क्षणादेव निजवल्लभात्ययजनितशोकातिरेकोन्मस्तकवैराग्यपरिगृहीतकापायांबरायामिव रुधिरधारासारारुणायां धरायां निपत्य परिस्फुरतं समुद्गलद्रुधिरबुद्बुदबन्धुरां कंधरामसकृद्विवृतवदनकुहरं स्तोकपक्ष्मान्तरितसाचीकृतलोचनकनीनिकं परिलुठत्तव पितुरुत्तमांगं च दर्शदर्श शोकपारावारनीरनिममहृदयेषु तत्रत्येषु सद्यःपाटितवनकरिकुंभपीठास्कंठीरवादिव रोषकषायितचक्षुषस्तस्मान्नृशंसादृषस्कंधाद्भीतभीतेषु बाष्प
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy