SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीवादिकेसरिरम्यजामातृगोविन्दरामानुजयोगीन्द्रानुगृहीतं प्रशसापत्रम् बालधन्विकुलाब्धीन्दुः कविः वकुलभूषणः । सर्वोपकारिणी चक्रे गद्यरूपा जयन्तिकाम् ॥ १ ॥ साहित्यरसिकानन्दसन्दायिपदमेदुरा । अदृष्टश्रुतपूर्वेयं गद्यरीतिर्विगजते ॥ २ ॥ आबालवृद्धसकलाभिनिवेशदायी लोकानुभूतपरमार्थविशेषवादी। नानाप्रकारगुणवर्णनवाक्यशाली भूयादिगन्तविततो भुवि गद्यकोशः ॥ ३ ॥ कचित्पदगभीरतां कच पदार्थगम्भीरतां । ___ कचिन्नवनवाव्यतां नवरसात्मतां च कचिन । कचिजगदुदंततां कचिदपूर्वदृष्टान्ततां विलोक्य विवशं मनो भ्रमति गद्यकोशे मम ॥ ४ ॥ शय्याविहीनकठिनाध्वनि निद्रितार्थाः व्याख्यानवंदिपरिबोधितवास्तवार्थाः । सर्वे पुगतनकवीरितगद्यकोशाः ___ जाता अनेन कविना भुवि दीर्घनिद्राः ।। ५ ।। गयेषु वैजयन्ती __ जयन्तिकां वीक्ष्य कौतुकावेशात् । श्रीवादिकेसरिमुनिः व्यतनोदामोदपत्रिकामेताम् ॥ ६ ॥ विरोधिवत्सरे कन्याशुक्लपञ्चम्युपेयुषि । सोमे विशाखासंयुक्ते लिखितामोदपत्रिका ॥ ७ ॥
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy