SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ जयन्तिका रंजितेन पट्टिकात्रयप्रकटितदाढर्येन द्वारेणाभिरामं नीलशिलाफलककल्पितसोपानत्रयपरिष्कृतदेहलीपुरोदेशं सद्यः प्रज्वलितदीपपल्लवारुणीकृताभ्यन्तरं सुधाधवलितभित्तिपरिगतमनत्युन्नतं कुटीरमद्राक्षीत् । दृष्ट्वा च मनस्येवमचिंतयत् । अहो ! सन्निवेशोऽयं हृदयंगमः परवशीकरोति मानसम् । शांतेरावासस्थानं इदम् । मौनस्याकरोऽयम् । गभीरतायाः कुलभवनमिदम् । निरंतर निबिडानो कहनिवहोपगूह्यमानतया तमसा पातालमिव विडम्बयति देशोऽयम् । झिल्लिकारवकैतवेनांधकार कुहरपतित इव दिग्भ्रान्तो रौतीव । वनमशकसंघप्रसृमरानुरणनापदेशेन पिशुनयतीव किमपि कर्णे । मंदानिलचाल्यमानकुसुमितलताकैतवेन संज्ञयाह्वयतीवाभ्यंतरमिति । एवं विचिंतयन्नेव जीवसेनः वरमालिनीभवनमिदमेवेति विदित्वा भटमुखेन सुकेशसनाथमखिलमपि बलमनतिदूरे विसृज्य गत्वा - चाद्वारं स्यंदनेनैव तत्र च पुत्रपाणिमवलंब्य सह जयंतिकया रथादवरुह्य प्राविशद्भवनाभ्यन्तरम् । प्रविश्य च गलितपरिभ्रमणशक्तितया तपसैवानीतैर्भागीरथी प्रवाहैरिव कुटिलतरैः पलितकेशपाशैरभिरामोत्तमांगां सुखोपमोगलिपिपंक्तिमखिलामपि परिमार्थकामेन वामेन विधिना कृतरेखाभिरिव वलिपंक्तिभिः विलुलितालिकतलां लंबमानपलितप्रसृमरभ्रूलतां समुन्नतास्थिहनुतया कुहरगतेन गलितपक्ष्मपालिना कर्बुरकलुषितप्रांतमंडलकनीनिकेन नयनयुगलेन विकृतदर्शनां परिहृतताटंकतया विशालरंभ्राभ्यां लंबमानाभ्यां श्रवणजाहाभ्यां दर्शनीयां प्रसृमरवलितरंगाकुलतालुगत निर्मांसपार्श्वतया वैनतेयत्रोटिमनुकुर्वत्या नासिकया समुपेतां गलिताखिलरदनराजितया पिहिताधरोष्ठपुटेन वलिविलुलितेन निरंतरमपि चञ्चलतया पदे पदे नासाशिखरं स्पृशता चुबुकेन मनोहरां वलितिलककलितया समुन्नतसिराजालिकया स्तोकमिव लम्बमानया त्वचा पिनद्धगलां कीकसस्थपुटितकृकाटिकां समुन्नतनतकशेरुकां हृदयशोकानलशुष्काभ्यामिव लम्ब - मानाभ्यां स्तनभस्त्रिकाभ्यामुपेतां कीकस बहुलाभ्यां समुद्रतधमनिजालजटि 210
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy