SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ पश्चमलहरी 173 माता मालावार्तामेव व्याहरन्तीं तापस्या च मुहुराश्वास्यमानां जयंतिकामुपसृत्य सप्रश्रयं देव ! समुपलब्धा मालेयं गहने इति वितोर्य तां मालां एतत्स्वायत्तीकृतस्समानोतो वृषलबालकः द्वारि तिष्ठति । एतदाकर्ण्य देवः प्रमाणमिति निवेद्य विरराम। निशम्य भटवचनं जयंतिका हर्षेण प्रसादः एव दुर्गायास्तावदयम् ; कथमिवान्यधा दुरवगाहे कानने निपातितायाः तावदस्याः प्राप्तिः ? सत्यमभिहितं भवत्या तदिदानी प्रार्थनानुगुणं देयो बल्यथं स वृषलबालकः दुर्गायै इति विचिंत्य भटमकथयत् । सत्वरमेव कल्पितवध्याकल्पं नोत्वा च तं बालं दुर्गागारप्रतोहारांकणं कारय दुर्गोपहारं मातंगनाम्ना मातंगेन निकृत्तोत्तमांग इति । श्रुत्वा च स भटश्श्रवणपुटकटुतरं नरपतिवचनं हंत ! कथमिव द्रक्ष्यामि हननावसरे साध्वसेन दिक्षु विक्षिपन्तमक्षि मुग्धमुखपुंडरीकं तं बालकम् । यदि नरपतिदृष्टिपथमारूढो भवेत्तदा नैवाज्ञापयेदेवम् । इति विचिंत्य च समासाद्य द्वारदेशमनुपालयद्भयो निजागमनमेव तेभ्यस्सगद्गदं निगद्य च कठोरमुदन्तं समर्पितमणिमालाय मामिदं वितीणं किमु महाराजेन पारितोषिकतयांशुकयुगलमिति मुदा पृच्छन्तं तं बालकमलंकृत्य किंशुकारुणांशुकयुगलेन बध्वा च कंधरायां शोणकरवीरकुसुममालां बलादादाय नितरामनुकंपाकुलै टैनीतो बालो दुर्गालयम् । ____नोतश्च नगरीप्रांतद्वारि स्थितं अंतरांतरापाटलमृत्तिकाकर्दमकृतविततपट्टेन सुधाधवलेन कुड्येन परिगतमचिरारूढमार्तडमंडलप्रांतनिर्गतैः पाटलैः दोर्षतरैः प्रस्मरैः मयूखैः परिकलिताभ्यंतरेण शारदाभ्रमंडलेनोपशोभितमिव गगनतलं सुधाधवलितैर्गुभितहरितदलनिचितरम्भास्तम्भैः स्तम्मैः परिशोभमानं शिखरघटितोदंडकेतुदंडप्रकांडकांडतरलकुटिलपाटलपटकपटेन सुदूरमुन्नमय्य निजभुजदण्डं प्रचालितकरपल्लवेन निजाभ्यन्तरप्रतिवसंत्या दुर्गायाः मस्तकोपरि संचरतां ग्रहनक्षत्रमण्डलानां परिहरदिव गमनं निरंतरमपि तैलाक्ततया कालोकृतचिक्कणाभ्यां पृथुलनिस्तलकुंकुमस्था
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy