SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ जयन्तिका शुभोदर्कम् । नैकरूपः कालः । भवेदनधिगतनिधनः क्वापि जीवसेनः । प्राप्स्यस्यचिरादेव तम् । तदत्रैव भव मत्सहचारिणी विस्रब्धस्तब्धमृगयूधबंधुरे परिचयवशादुपकदंबतरुसमारब्धतांडवैः केकारवाकारितदयितैर्मयूरैः मनोहरे पद्माकरतीरराजद्राजहंसमिथुनसनाथे विविधप्रताननोप्रसवप्रकरपरिसरपरिभ्रमद्भ्रमरझंकारहृदयंगमे सुहृद्भिरिव पर्यटद्भिः परिचितैः वलीमुखभल्लूकनिकरैस्समावृते वनदेवताडोलायमानानेकलताविताने स्वादुतरविविधफलभारभंगुरमहीरुहे नमेरुतरुपरिहृतसंतापे गिरितटनिपतन्निर्झर - झरीपरीवाहदर्शनीये विविधपतत्त्रिनादमोदावहे तपोवनेऽस्मिन्विलोचने विलोभयन्ती कालमतिवाहय । यावद्दैवं शुभप्रदं भविष्यतीति सांत्वयामास । तदनु तदनुमत्या जयंतिकापि निरंतरं पतिमनुचिंतयन्तो तत्रैव तापस्या सममवसत् । एवं गतेषु कतिपयेषु मासेषु तापसी सम्पर्कादिव सत्वगुणभूयिष्ठा पांडरतरशरीरा मृदुलतरतया पतिविरहविजृम्भमाणशोकानलकालकृताभ्यामिव मेचकचूचुकाभ्यां भूवल्लभार्भकपानार्हपयःपालनावगुंठितनीलचेलमुखाभ्यामिव कांचनकांतिकांतकुचकलशाभ्यामुपशोभमाना तनुतरतया शून्यं मन्यते मामिह कोविदा अपि । वक्षोजयुगलं तु समुन्नततया करिकुम्भडंबरमनुकरोतीति विर्चित्य तज्जिगोषयेव दूरीकृतकार्येनावलग्नेन भासमाना समुन्नतोदरतयोत्तुंगोत्तानभृगुतलान्निपतंत्या कालिंदोवेण्येव रोमराज्या विराजमाना ज्वलनापत्यसंपर्कान्निजोदराभ्यंतरापत्यात्ययशंकयेव परित्यक्ततपनीयमेखला परिहसितगजदंतच्छेदक्षीरगौरकांतिकांतकाया लावण्यधिक्कृतमौक्तिकलावण्या रत्नाकरवेलेव परिस्फुरत्पोताकुलोदरा वेशंतश्रीखि पांडरगंडका घन दिवससुरसरणिरिव पयः पूर्यमाणपयोधरा समापन्नसत्वापि गलितबला पूर्णगर्भलक्षणोपलक्षिता लक्ष्यत पक्ष्मलाक्षी । ततश्च कुसुमांचिताकुंचितचञ्चलचूर्णकुन्तलपंक्तिचञ्चन्मस्तकां मंदाक्षमंदमधुरया गिरा जयंतिका प्रणमतीति व्याहरन्तीमुदरभारान्मंदमतिबलादवनितलकृतजानुकरकमलां प्रणिपतन्तीं जयंतिकां प्रसृमरार्भकारुणरुचि - 154
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy