SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 136 जयन्तिका प्रकाशयन्ती कनकशालालंबिते सख्या क्षितितलनिषण्णया मरालसेनया स्तोकमिव चाल्यमाने नवरत्नमये डोलाफलके विनिहितकूपरोत्तानितकरकमलशायितोत्तमांगां उपधानोपरि किंचिदिवोदस्य पूर्वकार्य आनितम्बबिम्बं प्रसार्य च वामबाहुलतां शयानां सगर्भकोत्फुल्लधम्मिलमध्यकोलितहीरभासुरपास्तिथ्यां परिधिपरिगतेंदुमंडलमिव विभावरी चिकुरकलापवलाहकतया कनकलतानिमसीमंतसौदामनीरुचिरतया कुटिलभूलतेंद्रचापतया चञ्चललोचनचातकतया च मुखमंडलेन घनदिनगगनमिव विडम्बयन्ती क'रजातिफललवंगपूगसंयोगभोग्यपूगं नागवल्लीपल्लवं साचीकृत्य तालुतले मंदमसकृचर्वन्ती सपरिहासं समंदस्मितं च सखी प्रति किमपि व्याहरंती पीनपयोधरमंडलालंबमानया मुक्ताफलमालया क्रीडाशिखरितलानिपतंत्या तनुस्रोतोधारयेव डोलाफलकतलं धवलयन्ती परिधृतनिजतनुरुचिसच्छायचामोकरमयपत्रभङ्गसुभगमहाधनां भुवनभाग्यानुबुभूषयावतीर्णामिव मनुष्यरूपेण तिलोत्तमां निरंतरसुन्दरीजननिर्माणाभ्यासलब्धवैदग्ध्येन विधात्रा सौन्दर्यराशिभिरेव सृष्टामिव लावण्यमयीं कांतिमयीं मूर्तिमतीमिव राज्यलक्ष्मी किनरेशश्रियमिवालकोद्भासिनी राकाशशांकश्रियमिव मृदुलकरकांतिदूरीकृतसरोरुहरुचिं सरसीमिव पद्मगंधिनी प्रतीहारस्थलोमिव नासामणिरमणीयां जयंतिकामद्राक्षीत् ।। दृष्ट्वा च मनस्येवमचिंतयत् । अहो ! शतधृतेनिरतिशयकुशलता। मन्ये तावदस्याः प्रत्यवयवरचनायानेकरम्यवस्तुनिर्माणैः प्रतिक्षणमपि शिक्षितो बहोः कालात्ततस्सावधानमधुना सृष्टिविधानधुरीणो विधाता तावदेनामतानोत् इति। तथाहि-प्रथममब्जयोनिस्तिमिरमुदिरादिरचनया निष्णातश्चिकुरकलापमस्याः विरचय्य च चञ्चरीकांश्चूर्णकुंतलालिं कृत्वा च कुवलयखंजनमीननिकरान्नयनयुगलं विधाय च चंपकतिलकुसुमानि नासिकां परिकल्प्य च बिंबफलान्यधरं अभ्यस्य च कुन्दकोरकमौक्तिकानि रदनराजि निर्माय च सुधांशुबिंबसरोरुहनिवहान्वदनं विरचय्य च
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy