SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ 134 जयन्तिका शुकनिकरैः अलंकृतैः अचिरकृतशावकतया तत्र तत्रान्विष्य कृमिकीटकादीन्सरमसं समासाद्य वलमितलार्पिते दर्पणे विलोक्य चात्मप्रतिबिम्बं निजशाबकतोदनाय समापतत्यपरः पारावत इति रुषा निशितवोटिशिखरेणाभिहत्य मुकुरमधः पतद्भिः कपोतेधूसरितैः विशालशालशंकयद्रगोपगणनिचिततया प्रत्युप्तविद्रुममणिमंडिताभिरिव महणमरकतफलकभित्तिभिरुपेतैरभ्यन्तरेषु निवसन्तीनां सुन्दरीणां सौंदर्य दिदृक्षया सस्पृहमसकृदागत्य निर्गतानां सुरसुन्दरीणां चरणन्याससक्ता लक्तकरसरागाभिवि कुट्टिमतलास्तीर्णनवपल्लवाभिश्चन्द्रशालाभिरतिरमणीयैविविधवर्णस्पृहणीयप्रसूनप्रचुरव्रततिततिवितानितप्रतीहारैः प्रसमरपद्मरागप्रभाविच्छुरिततया लंबितारुणांशुकैरिव विततवातायनैरुपेतैर्विपिनैरिव चित्रखगमृगदर्शनीयैः उदधिभिरिवांतर्निहितरत्ननिचयैः विलासिनीसमारब्धमधुरगानतया तिष्ठतेति गच्छतः पथिकान् विलासिनीगानश्रवणाय स्थापयद्भिरिव शतसहस्रसंख्याकैर्भवनै सुरमानायघोषशकामुपजनयद्भिः परिभ्रमद्भमरनिकरझंकारैमुखरितेन कुसुमफलभरितविविधविटपिलताविताननिबिडितेन समारब्धतांडवशिखंडिमंडलमंडितलतामंडपेन विविधविचित्रक्रीडापर्वतशिखरपरिकल्पितकृत्रिमकुल्यानिपत नीकलकलनादमेदुरेण परिमलवहगंधवहमन्दांदोलितमहीरुहाभिरामेण विचित्रयंत्रनालिकासमुत्कीर्यमाणसलिलशीकरकरबितकृत्रिमपल्वलशीतलितेनारामस्तोमेन मनोहरं कुथोपविष्टैर्मृदुलपट्टोपधानतलसाचीकृतचरमांगैरतिस्थूलतया चलितुमप्यनीशैः पिचंडिलैरसितकायैश्रेष्ठिभिरलंकृतमध्यदेशाभिस्तत्र तत्र कृतमौक्तिकराशिभिः कुत्रचित्पौलस्त्यसेनाभिरिव कङ्घरोपशोभमानाभिः कुत्रचिद्राकाभिरिवोदग्रप्रत्याशुभ्रांशुककाशमानाभिर्वारसुन्दरीभिरिवानेक-पुरुषसकाशाकृष्टस्खापतेयाभिरटवीमिरिव कंदमूलफलसनाथाभिरापन्नयौवनाभिरिव पुष्पवतीमिरवरोधश्रीभिरिवानवरतपरिचलद्वामनबधिरपोगंडपंडामिः द्रुपदकृतस्वयंवरमंटपश्रीभिरिव पांचालिकावलोकनानंदितसकलजनहृदयाभिश्शुनासीरशरासनलेखाभिरिव नाना
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy