SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ जयन्तिका दृश्यसे केनापि । मदनुग्रहात्तदिदानीं छन्नरूपो निर्निरोधं प्रविश्य तदवरोधं गांधर्वविधिना भवदेकजीवितामुररीकुरु । याहि वत्स ! कल्याणाय । पश्य तावदियमेव सरणिर्हेमपुरस्य । क्षिप्रमेवाप्नुहि । भद्रमस्तु । सुखयात्रा भवतु तवेत्यभिधायांतरधात्स गंधर्वपतिः । 132 अंतर्हिते च तस्मिन्सत्वरं तया जयंतिकया संयोजयितुमेनं जीवसेनं दूतीव मधुरगम्भीररवा कादंबिनी समाश्लिष्टसौदामनी समंतादाविरासीन्नभोंकणे । जीवसेनस्तु प्रतिदिवसमप्यनवरतमंतराले प्रधावतो रवितुरगस्य दुःखापनिनीषया विधिना वियति निरंतरविरचितदृढतरवितत पृथुलायोमयाट्टमिव तदुपरि परिधावतो रविरथचक्रस्य गभीरघोषशङ्कामुपजनयन्तमिव सस्तनितं तमोमयमिव पांथानां जगत्याश्च हृदयमाकलयन्तं पुष्करमंडलमपि कुवलयमयमिव विरचयन्तं मा भूवनष्टकाष्ठामहिष्योऽपि विशिष्टजनदृष्टिगोचरा इति विधिविरचितगारुत्मत भित्तिवलयमिव लोकालोकशिखरिचरमतटविशंकटांधकारसोदरं पुंजीभूतकल्परात्रिकल्पं तपनातपतापपरिजिहीर्षया तमालपलाशस्त बकस्तोमकल्पितविततकायमानमिवांजनगिरिमिव वियति डयमानं वातविततीकृततूलपुंजमिव मषीकालितं प्रसृमरसौदामनीलताततितया लीलासमुद्धृतपुष्करोत्कीर्णगगनगंगाप्ररूढकनककमलिनीलताकुलितशरीरं दिक्कुंजर निकरमिव विडम्बयन्तं निपतद्विविधोरगतनुलताजालं समुद्गलद्भूमस्तोममलिनमलिनं जनमेजयाध्वरागारमिवानुकुर्वन्तं घटितासितनिबिडतरय वनिकमसकृन्नृत्यन्तीभिस्सौदामनीभिर्लासिकाभिरुपेतं रंगस्थलमिव प्रकटयन्तं पथिकाननिलचालिततपनीयप्रताननीजालावेष्टितस्य सुरतरुनिकरस्य भ्रांतिमुपजनयन्तं सनिर्घोषं प्रचालिताभिः कनकवेत्रलताभिर्दूरमुत्सारयंतमिव पथिकान् त्रिदिवादानीयमानैः परिच्यव - नायाभीक्ष्णं परिलुठद्भिरप्सरोगणैः परिवृतं पौलस्त्यमिव विडम्बयन्तं शश्व - ट्विटपांतर प्रसृमरदवानलज्वालाप्रकरं तमालस्तोममिवानुकुर्वन्तं काश्यपमिव कडुविद्युद्रमणीयं शुनासीरमिवामोद भरितार्जुनायत्तीकृत शिलीमुखं कल्पांत
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy