SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ चतुर्थलहरी 129 विराजमानं महणतरेंदुकांतशिलाकल्पितकतिपयसोपानपंक्तितया विभावरीकरमरीचिसंपर्कसमुद्गलदमलसलिलधाराभिस्संक्षाल्यमानं सुदूरदृश्यमानाभ्यंतरसन्निवेशतया सुहृदयमिव प्रकटितहृदयमतिस्वच्छतया चतुरश्रतया चोपवनलक्ष्म्यै प्रतिष्ठापितं निर्मलं मुकुरमिव कौमुदीद्विगुणितधवलिमसुधाकरकांतशिलातलसमुद्गलदमलसलिलतया प्रमोदेन समुत्पतद्भिस्सुवर्णेष्टिकाच्छेदसवर्णैः सौदामनीशङ्कामुपजनयद्भिः पीनमीननिचयैरतिरुचिरं क्षरत्सोपानसलिलप्लाविततया दूरीकृतनिद्रैस्समुत्क्षिप्तपक्षतिपिहितत्रोटिकोटिभिस्समंद्रगम्भीरध्वानं सरमसं च समुन्नमितकंधरैस्सलिललंबितप्रवालारुणचरणैस्सोपानतलात्लवमानैर्विकचपुंडरीकमयमिव विरचयद्भिः राजहंसैबिगुणितधवलिमानं सलिलनैर्मल्याकृष्टहृदयेन निजकलंकक्षालनाकांक्षयेव प्रतिबिंबकैतवेन समवतीर्णेन विधुमंडलेन स्पृहणीयदर्शनं जनानां गव्यं पयसि निरादरतां अमराणां त्वमृते निराशतां चकोराणां चंद्रातपे निर्लोलुपतां कोकानां दिवसेऽपि निरुत्सुकतां सदोपजनयन्तं स्फटिकवेदिकासनाथतटदेश कांतिधवलितचतुराशं नैर्मल्यन्यक्कृतशरदाकाशं विडम्बितसितभसितधवलिममहेशं धवलिनां कोशं धौतद्युतिधिकृतदुग्धसरिदीशं सरोवरमवाप । अवाप्य च सा जयंतिका स्फटिकवेदिमध्यमध्यासीना वामकरकिसलयतलविनिहितकोमलकपोलफलका किमप्युन्मत्तेव विचिंतयंती मात्सर्यादिव (मरालमिथुनमुपालभमाना तुषारशीतलमंदगन्धवहचालितकुटिलकुंतलावलिर्धवलदुकूलालंकृता सुन्दरांगी वनलक्ष्मीरिव रराज । तदानीमहं तावद्गन्धर्वपतिश्चित्ररथो नाम विमानेन वियति पर्यटन्निषण्णां विषण्णहृदयां तामेकाकिनी हरिणाक्षीमद्राक्षम् । तद्दर्शनमात्रेण कयापि विकृत्या विवेकविकलः कुसुममार्गणमार्गणजझरीकृतहृदयोऽनिर्वचनीयेन मोहेनांधीकृतस्तत्संश्लेषणाय कुतुकी तत्संश्लेषणमंतरा प्राणधारणमशक्यं मन्वानः ज्ञातपूर्वेऽपि तदुदंते स्मरपरतन्त्रतया तत्रैव नियन्त्रितोऽभवम् । J-17
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy