SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ चतुर्थलहरी 123 तायां नवरत्नमयडोलायां शायितं शिशु सुरतरुपल्लवराशिमिवारुणतरशरोरं रुदंतमपश्यताम् । ___ तदानीं तत्र समुदचरदशरीरिणी वाणी। वत्से ! हेमवति ! संतुष्टया मयानुगृहीतासि । गृहाण प्रदत्तमिदं स्त्रोशिशुरत्नं चिरत्नव्रतोपार्जितमिति । सविस्मयं तदवकर्ण्य हेमवतो हर्षभरप्रफुलनयनेन्दोवरा प्रणिपत्य देवतां तदादाय कुसुमसुकुमारमपत्यं पत्यनुमत्या निजांतःपुरं प्राविशत् । प्रविश्य च तस्यां हेमवत्यां शशोदरमृदुलतल्पसुकुमारे पर्यंके निषण्णायां प्रमदभरितप्रमदाजनैः कैश्चिदारब्धवीणास्वरसंयोजितालापतया स्वजातीय-स्वरशङ्कयोपवन-रसाल-किसलयस्थगितकोकिलालापैरतिसुभगोदानादित्सया समायातस्य तत्र मदिरास्वादमदपूर्णिततारकाणां वाररमणोनां रमणीयतरं नर्तनमवलोक्य श्लाघमानस्य भूसुरनिकरस्य साधुवादै मुखरितो दोयतामौर्णमंशुकं द्विजराजाय । पत्रोर्णममुष्मै । सुवर्णभूषणमस्मै। कनकचषकस्तस्मै । विनिहितमिह परिमलबहुलकुसुमसंभारभरितकनकभाजनमत्र। मलयजरससौरभसमाकृष्टषट्चरणगणझंकृतिशब्दापितं कलधौतभाजनमिह । वित्तराशिरत्र । इदंप्रथमप्रसूतवत्सानामुदीर्णसुवर्णाभरणमंडितानां गवां कुलमित्यनुलपतां प्रयोजकजनानामादेशवचनैरतिमनोहरस्तत्रतत्र लब्धद्रविणानां द्विजानां वत्से ! चिरं जीवेति व्याहरतां चाशीवचनैर्मुखरितो विविधमंगलवादित्रगभीरध्वानपरिगुंभितो निरंतरोत्सवमयः प्राकाशत स तु प्रासादः। ततश्च स सत्यकोतिरेकादशे दिवसे तस्या बालिकायाः जयन्तिकेति नाम चक्रे । क्रमशः प्रवर्धमाना सा तु जयन्तिका वादिने चित्रे भरतशास्त्रे स्त्रीपुरुषलक्षणपरीक्षायां सीवनकर्मण्यशेषभाषासु नानावषेषु नूतनाख्यायिकादिकथानिर्माणे नालापे वीणावेण्वादिवाद्यकलापवादने गाने विचित्रपत्रभङ्गकर्मणि प्राणिशास्त्रे प्लवने लंघने विचित्रविविधक्रीडासु गम्भोरतरपरिहासे पुत्रिकानिर्माणे चित्रकर्मणि काव्यपठने सरसोपन्यासे
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy