SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ तृतीयलहरी किमेवं रोदिषि ? किमु संजातं ? न कदाप्यकारणं रोदनमुचितं हि ? तत्क्षिप्रमावेदय । यदि परिहरणीयं परिहरामीत्यप्राक्षोत् । पृष्टा च सा शोकभर परिस्फुटितमतिकर्कशं श्रवणपुटविदारणचटुलं सौगंधिनीनिधनवृत्तमुत्तरयामास । अनुपदमेव श्रोत्रवर्त्मनांतः प्रविष्टाद्भयानकभाषितदंभोलिपातादिव भीतायामंतर्हितायां संज्ञायां स कुलपतिः पपात वसुमत्यां । ससंभ्रमं सावेगं च क्षणादेव पवित्रतालपत्रकृततालवृंतव्यापारैः कमंडलुशीतलोदकैश्च समुपजनयत्सु संज्ञां तापसेषु स मुनिपुंगवो वैखानसावलंबितवेपमानभुजदंड: क्कासि वत्से सौगंधिनि ? मां विहाय गंतुमुचितं किमित्युचैराकंद-मंदमुत्थाय शोकावनमितमस्तकया किंजलिकया प्रदर्श्यमानमार्गः प्रसृमरबाष्पधारासारतया प्रमुषितदृश्यः सलिलप्लावितनयनतया स्थपुटितस्थलेषु स्खलद्भिः विलपितुमप्यशक्तैः व्यथाक्काध्यमानमानसैः वत्से ! सौगंधिनि ! विधिविंहायास्मादृशान्जरत्तरान्स्पृहणीयरूपां तारुण्यदर्शनीयां निखिलजननयनानंदकारिणीं त्वामेवापजहार । कष्टं भोः ! कष्टं हंत ! इति वृद्धभावकम्पमानवचनैः तात! मा रोदी: । स्थपुटितमिदमरण्यक्षितितलं । तत्परिस्खलति पदानि । तन्निवार्यतां नयनवारीति निगदता दुःखभरदम्यमानकण्ठेन तरुणेन वधूजनेन परिगृह्यमाणैः जरत्तापसैः सहुंकारं सबाधं च तत्रात्यानाघ्रायाघ्रायानुसरद्भिः कुरंगमंडलैरनुगम्यमानः अंब ! कुतो रोदिषि ? कुतो वा सर्वेऽप्येते विलपन्तीति पदे पदे पृच्छद्भिः मुनिबालकैः विधिविलसितमिदमिहानिर्वचनीयमिति परस्परं व्याहरद्भिः बलान्निरुद्धबाष्पावेगैः नातिवयोभिः तपोधनैश्च परिवृतो मंदमवरुह्य सोपानपरंपरां नातिदूरे पतितां किमनेन निजवेन शरीरेणेति बहिर्निर्गन्तुमुद्यतानां मदनानलानामूर्ध्वदेशमुद्गच्छद्भिः धूमनिवहैरिव विलुलितैः नीलकुन्तलैः कलुषितमस्तकां स्तोकमिव भ्रुकुटितभ्रूलतां रोषात्तर्जयन्तीमिव मारं, किंचिदिवोन्मीलितकषायितलोचनयुगलं विवृतवदनतया परिम्लानाघरपल्लवं मुखमंडलं अवनितले निपतितं शैवाललेखाकल्माषितं निष्पंदमधुत्रत 109
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy