SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ 106 जयन्तिका सश्चेतसि में तरंगयसि प्रमोदोर्मिमालामालापेन शिशिरीकुरु श्रोत्रयुगलम् । किमु पदच्यवनेन पतिता सरिति प्लवमानेहागता सुरसुन्दरी ? आहोस्वित्सलिलक्रीडापरा नागांगना ? किमथवा नूनतया निर्मिता विधिना मदर्थं प्रेषिता रमणीमणिः ? कांतकुंतले ! मत्कुतूहलमपनय सरित्प्लवननिदानकथनेनेति । सा तु तदा निर्वर्ण्य स्मरपारवश्यमस्य समंदस्मितं सभ्रस्मरचापचालनमपांगप्रेषितपञ्चशरशरा पराधीनतां द्विगुणयन्ती मारस्य तथ्यमकथयत् । जितमाररूप ! त्वद्रूपपरवशा कुसुमबाणबाणविद्धा स्त्रीविरुद्धाचारा कांचनमालिनी नाम पन्नगांगना रिंसया भवत्पाणिपल्लवस्पर्शनिदानमकरवं प्लवनकर्मेदमिति । निशम्य श्रुतिसुभगं तद्वचनं पञ्चशरनिशितशरजझरितहृदयगलितस्मृतिरिव विस्मृतमुनिशापमहिमा महीपतिस्तपनातपाश्यानितांशुकया शुकवाण्या तया सह सुरतसुखमनुबभूव । तत्क्षणमेव भुजङ्गीसमालिंगनादिव दरणाचिरेण सुगंधनशरोरान्निश्चक्रमुः प्राणसमीरणाः । तदनंतरं कांचनमालिनी निधुवनश्रमादिव निश्चलं शयानं पुनरपि मधुराधरमधुपिपासयेव दरविवृतवदनं पितृपतिदिदृक्षयेव करधृतपयोधरकलधौतकलशयुगलं निधुवनजनितनिदाघजलबिंदुबंधुरनिजकंधराबंधनधुरीणदोर्दड दंडधरभटभीपणशरीरवीक्षणत्रासादिव मुकुलितनयनं वर्षर्तुगगनदेशमिव लंबमानकंधरं चंदनतरुमिव भुजङ्गीसमालिंगितं निजोपरि शयानं प्रमीतमवलोक्य तं भीतभीता श्रमजलकलुषितादवतार्य निजशरीरान्मन्दं वसुंधरातले शोकातिरेकात्साध्वसादचिरप्रसूतं पोतमतं निक्षिप्य रसालतरुमूले निर्दया निर्जगाम निजावासम् । ___ अथ समिदाहरणाय संचरतः कांतारे धमनाभिधानस्य कस्यचिद्विप्रवरस्य नयनसरणावपतदपत्यमिदम् । सेयं सानुतापं नीता निजनिकेतनमाद्वादशवत्सरं वर्धिता च । हन्त ! जरत्तरे तस्मिन्नस्या दैवदुर्विपाकादिव कालधर्ममधिगतवति बालभावेन कातर्येण च परित्यज्य तं
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy