SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ vii अस्य च कवेर्जयन्तिकाकर्तुः नाटकसंविधानादिषु परिपक्वकल्पनावैखरीषु च यादवाद्रिनित्यवासी पेरियण्णाजिनामकः कश्चन रङ्गस्थलसूत्रधारः प्रेग्को बभूव। यतस्वबाल्य एव तस्य नाटकादिकं अभ्याससमयेषु प्रदर्शनसमयेषु च तदा तदा वीक्ष्य भावयन्नयं कविः स्वकाव्येषु नाटकेषु च संविधानादिक्रमं योजयामास। बालानां कथाकथनसमयेषु कवेरस्य पत्नी यग्गम्मनानी इमां जयन्तिकाकथां कथयतिस्म । जयदेवकविः स्वकीये प्रसन्नगघवनाटके प्रस्तावनायां प्रस्तौति : यस्याश्चोरश्चिकुरनिकरः कर्णपूगे मयूरः भासो हासः कविकुलगुरुः कालिदासो विलासः । हर्षो हर्षो हृदयवमतिः पञ्चबाणस्तु बाणः केषां नपा कथय कविताकामिनी कौतुकाय ॥ इति । अत्र च कविः चोग्मयूरभासकालिदासहर्षाणां कविताकामिन्याः चिकुरनिकरकर्णपूरहामविलासहर्पस्थानीयतां निवर्ण्य " हृदयवसतिः पञ्चबाणस्तु बाणः” इति कामिनी कान्तत्वापादकप्रफुल्लमनःपरिस्फुरन्मनोभवस्थानीयतां बाणस्य निर्वर्णयति । अनया च वाचा स्वाभाविकनिर्गलनिर्गलद्वाग्वैखरी विलसदमलकविताकामिनीममाश्लिष्टेषु कविकुलतिलकेपु तिलकोपरिविन्यस्तसुवर्णबिन्दुकल्पोऽयमनल्पकल्पनाचातुरीविदग्धः दवदहनधग्धगहननिपातितहर्षकरवर्षधाग्या लोकमाप्याययन वपुकवलाहक इव सहृदयलोकमाप्याययन्नयं कविः कविनिकरशिरःपरिस्फुग्द्रत्नमयवरकिरीटप्रायतां भजत इति सुस्पष्टमभिहितं जयदेवेन। अन्योऽपि कश्चन कविरेवं श्लाघते भट्टबाणम् । " श्लेष केचन" इत्यारभ्य, "आस्सर्वत्र गभीग्धीग्कविताविन्ध्याटवी चातुरीसञ्चारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः ॥” इति ।
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy