SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ जयन्तिका वागपि नैव साधु निस्सरति । तदवधारय तावदिदानीं कृपया चरमामिमां मदीयां प्रार्थनाम् । तापसावर्तसे मम ताते दीर्घसत्रे प्रेमातिशयेन वा मोहेन वा स्वातंत्र्येण वा दरातिशयेन वा निरतिशयपरिचयेन वा निरंतरसान्निध्येन वा संस्तुतसौलभ्येन वा प्रमादेन वा करणत्रयविरचितं मदीयं यदागः तदखिलमप्यज्ञानविजृंभितमिति अनुक्रोशेन मर्षणीयमिति मद्वचनान्निवेदय तस्मै । किंच स्नेहातिरेकेण त्वयि यदनभिप्रेतं समाचरितं मया तदखिलं क्षमस्व त्वमपि । समुत्क्रमणोन्मुखप्राणास्म्यहम् । यावन्मनसा चिंतितं महात्मनश्चारुवक्त्रस्य पवित्रं चरित्रं तावदेव फलम् । स तु न मामलभत । नाहमपि तम्" इत्यादीन्दी नदीनान्विलापान्नारीकंठसमुचितानिशम्य सावेगं का स्विदबला मन्नामगर्भितां गिरं व्याहरन्ती दीनदीना रोदितीति कंपितहृदयः अपि नाम मे सायकस्य कापि तापसी शरव्यमासीदिति सीदन्नात्मानमेव तस्करमिव मन्वानः त्वरया नतपूर्वकायः प्रविश्य दुरवगाहकुंजोदरविवरं मन्दमन्दमुपसर्पन्नवनीतले निपत्य परिलुठंतीमवदातवन्य कुसुमदामालंकृतवक्षोजमंडलां प्रसूनवलयपरिमंडितमणिबन्धां निशिततरसायकसनाथदक्षिणोदरपार्श्व हा ! सखि ! किमद्य कर्तव्यम् । हन्त ! धृतप्राणया पापया मया तावत्त्वदीयं कष्टं द्रष्टव्यं संवृत्तम् । हा! प्राणानिव किमु मामपि त्यक्ष्यसि । कथमितः परं भवतीं विना महानतिवाह्योऽयं मया कालः । इति प्रलपत्याः किंजलिकायाः अंकतले विन्यस्तमस्तकां विलुलितचञ्चलकुंतलां शिथलितधम्मिल्लमल्लां वेदनासहिष्णुतया कुटिलितभ्रूलतां अपांग प्रणालिकानिस्सृताश्रुजलक्षालितश्रवणयुगलां निश्वासाश्यानितमधरपल्लव मसकृदालिहन्तीं जिह्वापल्लवेन शरहतिबाधया मुहुबहुलते क्षितितले निपातयन्तीं धरातलप्रसारितचरणयुगलां कामपि सुन्दरीमद्राक्षीत् । 86 · दृष्ट्वा च मनस्येवमचिंतयत् । का स्विदियम् ? किमेषा निजवल्लभप्रतीकसंपादनेच्छया धृततापसवेषा तपस्यन्ती रतिः ? उत सशरीरं चरन्ती
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy