SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ द्वितीयलहरी विचित्रतरैः क्षौमैरभिरामं ससंभ्रमं परिभ्रमद्भुजिष्याजनचरणाभरणरणरणितमुखरितावरोधं कलानिधिकांतशिलाकल्पितसालभंजिकावलिकरतलकलितानिलडोलायमान मनोहर सुमनोमालापरिमलाकुलाभिश्चन्द्र शालाभिरति गम्भीरं गारुत्मतमयतया रसातलशंकया सन्निहितैराशीविषरिख भयानकैः पंक्तिशो भित्तितलशंकुलंबितैर्विचित्रतैरैरायुधविशेषैर्विच्छुरितायुधागारं सितासित - पट्टयवनिका परिष्कृतामितविततवातायनतया चारुवक्त्रसौन्दर्य दिदृक्षया परिगृहीतानेकनयनमिव मृद्वीकैलालवंगनागवल्लीपूगपूगमंजुलेन नारायणे - नेव भार्गवीमनोहरेण स्वर्गेणेव विराजमानदेववल्लभेन पाकशासनेनेव सन्निहितैरावतेन कैलासेनेव शिवाकांतेन घनदिवसेनेव करकदंतुरेण वर्ष - र्तुगगनतलेनेव विलसज्जीमूतेनारामेणाभिरामं नारीविग्रहमिव विधृतक्षौमं वामदेवमिव महीभृज्जाताक्रांतवामदेशं नारायणमित्र लक्ष्मीनिवासं संयमनीनगरमिव दंडधरमंडितं पातालमित्र नागपरिवृतं शिशुपालभिव कृष्णवार्तासहिष्णुं द्रुपदमिव समुत्पादितरमणीयपांचालिकं कृष्णमिवोपदिश्यमानगीतं आंजनेयमिव निरंतरहृदयसंचारितरामांत्रिकमलं ब्राह्मणमिवाकलुषसुवर्णजातं भारतमित्रार्जुनचरितमनोहरं शुक्लपक्षनिशीथमिव विराजमानचन्द्रक्रांतं केतुसमाक्रांतमपि विष्णुपदविलसद्दिजराजं जनपरिवृतमपि विविक्तं धनबन्धुरानेकनिकेतनमपि समुद्रं धार्तराष्ट्रविहारावासमपि धर्म परिपालनदत्तावकाशं प्राविशत्प्रासादम् । प्रविश्य च प्रापय्य जननीमवरोधं विसृष्टनिखिलराजलोको मरुन्मालद्वितीयः प्रथमं प्रविश्य देवतावसथं तत्र प्रणम्य च भगवन्तं नारायणं पाणितलविनिहिताक्षतैस्स्वस्तिवाचनपरायणैर्द्विजोत्तमैः कृताशीः निर्गत्य च तस्मादार्द्रालक्तकरसालंकृतचरणकिसलयानां ललनानां संचारणांकितारुणचरणपंक्तितया समास्तीर्णकिसलयामिव सरभसमारोहणावरोहण श्रमजनितविकीर्णस्वेदशीकरनिकरतया कुसुमितामिव श्रवणशिखरपरिच्युतावतं सितनीलोत्पलदलतया निषण्णभ्रमरप्रकरा मित्र मसृणतरावदातस्फटिकफलक 75 -
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy