SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ चतुर्थीऽधिकारः । विहायोगतित्र सवादरपर्याप्तिप्रत्येक स्थिरशुभसुभगसुस्वरादेययशः कीर्तिपर्यवसानाः शुभा निर्माणतीर्थंकराच्चैर्गोत्रैः सहेति पूर्वप्रकृतिविपरीत भूताः पापप्रकृतय इति कथितो वन्धाधिकारः । 1. आर. * १२१ इति ए- एम्-ए-इस्-वीत्युपाधियुक्त शास्त्रविशारद - जैनाचार्य - श्रीमद्द जंयधर्मसूरीश्वरचरणारविन्दभृङ्गायमाणन न्यायतीर्थ न्यायविशारदोपाधियुक्तेन प्रवर्त्तकमङ्गलविजयेन विरचिते जनतत्त्व- प्रदीपादये प्रन्थे बन्धतत्त्ववर्णननामा चतुर्थोऽधिकारः समाप्तिं यातः ॥
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy