SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽधिकारः । तेषामेवान्नपानादीनां निरोधलक्षणातिचारस्य लक्षणम् । मिथ्योपदेश रहस्याभ्याख्यान सहसाभ्याख्यानकूटलेख विश्वस्त मन्त्रभेदलक्षणाः पञ्चातिचारा द्वितीयाणुत्रतस्य भवन्ति । . ८१ प्रतिषेधकरणरूपत्वमन्नपान पापजनकोपदेशकरणरूपत्वं, परेण स्वयं वाऽन्यस्यातिसंधानरूपत्वं वा मिथ्योपदेशस्य लक्षणम् । गुह्यप्रकाशनरूपत्वं, रहस्येनासदध्यारोपणरूपत्वं वा रहस्याभ्याख्यानस्य लक्षणम् । अनालोच्य 'चौरस्त्वम्, 'पारदारिकोऽयम्' इत्यसद्वचनरूपत्वं सहसाभ्याख्यानस्य लक्षणम् । अन्यसदृशाक्षरमुद्राकरणरूपत्वं, परप्रयोगाधीनतया ऽन्येनानुक्तस्यापि वचनस्य लेख करणरूपत्वं वा कूटलेखस्य लक्षणम् । विश्वासमुपगतानां जनानां विचारलक्षणमन्त्रस्य प्रकाशकरणं विश्वस्तमन्त्रभेदस्य लक्षणम् । न्यासीकृत हिरण्यादीनामपलपनं न्यासापहारस्य लक्षणम् । स्तेन प्रयोग तदाहृतादान- विरुद्ध राज्यातिक्रम-प्रतिरूपकव्यवहार - हीनाधिकमानोन्मानलक्षणाः पश्चातिचारास्तृतीयाणुव्रतस्य भवन्ति । દ્
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy