SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ८०. जैनतत्त्वप्रदीपेकेवलागमगम्येपु अत्यन्तमूक्ष्मजिनोक्तपदार्थेषु संशयकरणरूपत्वं शङ्कातिचारस्य लक्षणम् । इहलौकिकपारलौकिकभीगोपभोगविषयकाऽमिलापा. ' रूपत्वपाकाङ्क्षातिचारस्य लक्षणम् । इदमप्यस्ति किञ्चित्' इत्याकारकविभ्रमरूपत्वम् , 'इदमप्यस्तीदमपि' इत्याकारकमतिविप्लवरूपत्वं वा विचिकित्सातिचारस्य लक्षणम् । अभिगृहीतादिमिथ्यात्ववता क्रियावाद्यादीनां प्रशंमाकरणम् , क्रियावाद्यादिपाखण्डिनां मनसा ज्ञानादिगुणमकर्पोद्भावनं वाऽन्यदृष्टिप्रशंसातिचारस्य लक्षणम् । तेषां पाखण्डिनां वचनद्वारा भूताभूतगुणोत्कीर्तनरू. पत्वमन्यदृष्टिसंस्तवलक्षणातिचारस्य लक्षणम् । वधवन्धच्छेदादिकधारासेपणानपानादिनिरोधलक्षणाः पञ्चातिचाराः प्रथमाणुव्रतस्य भवन्ति । . स्थावरादीनां वधकरणरूपत्वं वधलक्षणातिचारस्य लक्षणम् । सानां वन्धनरूपत्वं वन्धलक्षणातिचारस्य लक्षणम् । वृक्षादीनां त्वक्छेदकरणरूपत्वं छेदलक्षणातिचारस्य अक्षणम् । पुरुषहस्त्यवगोमहीपादीनामधिकमारारोपणरूपत्व. मधिकभारारोपणस्य लक्षणम् ।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy