SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Latestatisatoeskscotassitatistatestatistatemedbalakt a tulatestssetstakesta tistsky जन-रखसार wwwwwwwwwwww wwwmnewmummener | यागारेणं, पाणस्सलेवेण वा, अलेवेण वा, अच्छेण वा, बहुलेवेण वा, ससि* त्येण वा, असित्थेण वा, वोसिरइ। आयंबिल पच्चक्खाण । ___उग्गए सूरे, . णमुक्कारसहिअं, पोरिसिं, मुडिसहिअं पच्चक्खाई । * चउन्विहंपि आहारं, असणं, पाणं, खाइमं, साइमं, अण्णत्थणभोगेणं, सहसागारेणं, पच्छण्णकालेणं, दिसामोहेणं, साहुवयणेणं, महत्तरागारेणं, सव्व समाहिवत्तियागारेणं । आयंबिलं पच्चक्खाई अण्णत्थणाभोगेणं, सहसागारेणं, लेवालेवेणं, गिहत्थसंसिडेणं, उक्खित्त विवेगेणं, पारिद्वावणियागारेणं, महत्तरागारेणं, सव्व समाहिवत्तियागारेणं, । एकासणं पच्चक्खाई, तिविहंपि, आहारं, असणं, पाणं, खाइम, साइमं, अण्णत्थणा भोगेणं, सहसागारेणं, सागारिआगारेणं, आउट्टणपसारेणं, गुरुअब्भुट्ठाणेणं, पारिठ्ठावणियागारेणं, महत्तरागारेणं, सव्वसमाहि वत्तिआगारेणं,पाणस्स लेवेण वा, अलेवेण वा, अच्छेण वा, बहुलेवेण वा, ससित्थणे वा, असित्येण वा बोसिरइ । तिविहार उपवास पच्चक्खाण सूरे उग्गए, अन्भत्तह, पञ्चक्खाई, तिविहंपि आहारं, असणं, खाइम, साइमं, अण्णत्थणाभोगेणं, सहसागारेणं, पारिद्वावणियागारेणं, महत्तरागारेणं, सव्व समाहिवत्तियागारेणं, पाणहार, पोरिसिं, साढपोरिसिं, मुट्ठिसहिअं, पञ्चक्खाई, अण्णत्थणाभोगेणं, सहसागारेणं, पच्छण्णकालेणं, दिसामोहेणं, साहुवयणेणं, महत्तरागारेणं, सव्वसमाहि वत्तिआगारेणं पाणस्स। लेवेण वा, अलेवेण वा, अच्छेण वा, बहुलेवेण वा, ससित्थंण वा, असित्थेण वा, बोसिरइ। चउविहार उपवास पच्चक्खाण ___सूरे उग्गए, अब्भत्तहँ पञ्चक्खाई, चउव्विहंपि आहारं, असणं, पाणं, खाइम, साइमं, अण्णत्थणाभोगेणं, सहसागारेणं पारिद्वावणियागारेणं, मह। त्तरागारेणं, सव्वसमाहिवत्तियागारेणं, बोसिरइ ।
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy