SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सूत्र विभाग wwwwwwwwwwwyor Rakshaktikthakolalbalathkk तपागच्छीय पञ्चक्खाण सूत्र णमुक्कारसहिअ मुद्विसहिय पच्चक्खाण उग्गए सूरे, णमुक्कारसहिअं मुट्ठिसहिअं पच्चक्खाई चउव्विहंपि आहारं, असणं, पाणं, खाइम, साइमं, अण्णत्थणाभोगेणं, सहसागारेणं, महत्तगरागारेणं, सव्वसमाहिवत्तियागारेणं, वोसिरइ। पोरिसी साढपोरिसी पच्चक्खाण उग्गए सूरे, णमुक्कारसहिअं, पोरिसिं, साढपोरिसिं मुट्टिसहिअं पञ्चक्खाई। चउन्विहंपि आहारं, असणं, पाणं, खाइमं, साइमं, अण्णत्थणाभोगेणं, सहसागारेणं,पच्छण्णकालेणं, दिसामोहेणं, साहुवयणेणं, महत्तरागारेणं, सब समाहिवत्तियागारेणं, बोसिरइ । पुरिमढ अवढ पच्चक्खाण ___सूरे उग्गए, पुरिमट्ट, अवठ्ठ, मुट्ठिसहिअं पच्चक्खाई, चउव्विहंपि आहारं, असणं, पाणं, खाइम, साइमं, अण्णत्थणाभोगेणं, सहसागारेणं, पच्छण्णकालेणं, दिसामोहेणं, साहुवयणेणं, महत्तरागारेणं, सव्व समाहिवत्तियागारेणं, वोसिरइ। एकासण, बियासण तथा एगलठाण का पच्चक्खाण उग्गए सूरे, णमुक्कारसहिअं, पोरिसिं, साढपोरिसिं, मुट्ठिसहिअं पञ्चक्खाई। चउन्विहंपि आहारं, असणं, पाणं, खाइम, साइमं, अण्णत्थणाभोगेणं, सहसागारेणं, पच्छण्णकालेणं, दिसामोहेणं, साहुवयणेणं, महत्तरागारेणं, सब समाहिवत्तियागारेणं, विगइओ पञ्चक्खाई अण्णत्थणाभोगेणं, सहसागारेणं, लेबालेवेणं, गिहत्थसंसिटेणं, उक्खित्तविवेगेणं, पडुच्चमक्खिएणं, महत्तरागारेणं, सब्ब समाहिवत्तियागारेणं । एकासणं, वियासणं, एगलठाणं वा पञ्चक्खाई तिविहंपि, आहारं, असणं, खाइम, साइमं, अण्णत्यणाभागेणं, सहसागारेणं, सागारिआगारणं, आउट्टण पसारेणं ३ गुरु अब्भुट्ठाणेणं, पारिट्ठावणियागारेणं, महत्तारागारणं, सव्व समाहिवत्ति akoshoobskolalitteleasibitiohidihatwadidihoatishkilisatisthashakakkalikhaohdalaatkhabdkothkkhthikthakhatkophktatahkhketinten!..
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy