SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ जैन-रनसार wwwwwwwwwwwwwwwwwwwwwww स्नातस्या की स्तुति स्नातस्याप्रतिमस्य मेरुशिखरे, शच्या विभोः शैशवे, रूपालोकन विस्मया हृतरस, भ्रान्त्या भ्रमच्चक्षुषा । उन्मृष्टं नयनप्रभाधवलितं, क्षीरोदकाशङ्कया, वक्त्रं यस्य पुनः पुनः स जयति, श्री वर्धमानो जिनः ॥१॥ हंसा साहत पद्मरेणु कपिश, क्षीरार्णवाम्भो भृतैः, कुम्भैरप्सरसां पयोधरभर, प्रस्यद्धिभिः काञ्चनैः । येषां मन्दररत्नशैल शिखरे, जन्माभिषेकः कृतः, सर्वैः सर्वसुरासुरेश्वर गणैः, तेषां नतोऽहं क्रमान् ॥२॥ अर्हद्वक्त्रप्रसूतं गणधर, रचितं द्वादशाङ्गं विशालं, चित्रं बर्थयुक्तं मुनिगण वृषभैः, धारितं बुद्धि मद्भिः। मोक्षाग्रद्वार भूतं व्रतचरण फलं, ज्ञेयभाव प्रदीपं, . ___ भक्त्यानित्यं प्रपद्ये श्रुतमहमखिले, सर्व लोकैकसारम् ॥३॥ निष्पङ्क व्योमनीलद्युतिमलसदृशं, बाल चन्द्राभदंष्ट्र, मत्तं घंटा रवेण, प्रसृतमदजलं पूरयन्तंसमन्तात् । आरूढ़ो दिव्यनागं विचरति गगने, कामदः कामरूपी, यक्षः सर्वानुभूति दिशतु मम सदा, सर्वकार्येषु सिद्धिम् ॥४॥ संतिकर स्तवन संतिकरं संति जिणं, जगसरणं जयसिरीइ दायारं। . समरामि भत्त पालग, णिव्वाणी गरुडकय सेवं ॥१॥ ॐ. सणमो विप्पोसहि, पत्ताणं संतिसामिपायाणं । झौं स्वाहामंतेणं, सव्वासिवदुरिअ हरणाणं ॥२॥ ॐ संति णमुक्कारो, खेलोसहि माइल दीवपत्ताणं । सौं ह्रीं णमो सव्वो, सहि पत्ताणं च देइ सिरिं ॥३॥ णाणी तिहुअणसामिणि, सिरिदेवीजक्खराय गणि पिडगा। गहदिसि पाल सुरिंदा, सयावि रक्खंतु जिणभत्ते ॥४॥
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy