SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ tarameto-abrotela.jantaintmleadinewbmastetbalatsetstatutobihtakalakshanakasakaseek.rensteadtattra ६८० जैन-रत्नसार kahtwitmanakatalarasala.larkiolakalmoulieonlinlierlink latakirls lifornambkmarknationalishaliphalonlistasireestorebrielanathborholiolakrilalbhah oorsastadtabasette चामोद प्रमोदकारिणः ।अस्मिंश्च भूमंडलेआयतन निवासिनां साधुसाध्वीश्रावक श्राविकाणां रोगोपसर्ग व्याधि दुःख दुर्भिक्ष दौर्मनस्योपशमनाय शान्तिर्भवतु। ॐ तुष्टि पुष्टि ऋद्धि बृद्धि माङ्गल्योत्सवाः सदा प्रादुर्भूतानि पापानि शाम्यन्तु दुरितानि शत्रवः पराङ्मुखा भवन्तु स्वाहा। श्रीमते शान्तिनाथाय, नमः शान्ति विधायिने । त्रैलोकस्यामराधीश मुकुटाव्यचिंताम्रये ॥१॥ शान्तिः शान्तिकरः श्रीमान्, शान्ति दिशतु मे गुरुः । शान्तिरेव सदा तेषां, येषां शान्ति हे गृहे ॥२॥ ॐ उन्मृष्ट रिष्ट दुष्ट ग्रह गति, दुःस्वप्न दुनिमित्तादि । सम्पादित हित सम्पन्नाम ग्रहणं जयति शान्तः ॥३॥ श्रीसंघ जगज्जनपद, राजाधिपराजसन्निवेशानाम् । गोष्ठिक पुर मुख्याणां व्याहरणैाहरेच्छान्तिम् ॥४॥ श्री श्रमणासंघस्य शान्तिर्भवतु । श्री पौरलोकस्य शान्तिर्भवतु । श्री जनपदानां शान्तिर्भवतु । श्रीराजाधिपानां शान्तिर्भवतु । श्री राजसन्निवेशानां शान्तिर्भवतु । श्री गोष्ठिकानां शान्तिर्भवतु । श्री पौरमुख्याणां शान्तिर्भवतु । श्रीब्रह्मलोकस्य शान्तिर्भवतु। ॐ स्वाहा ॐ स्वाहा ॐ श्रीपार्श्वनाथाय स्वाहा । एषा शान्ति प्रतिष्ठा यात्रा स्मात्राद्यवसानेषु शान्ति कलशं गृहीत्वा कुकुम चन्दन कर्पूरागुरुधूपवास कुसुमाञ्जलि समेतः स्नात्र (पीठे) चतुष्किकायां श्री संघसमेतः शुचि शुचिवपुः पुष्पवस्त्र चन्दनाभरणाऽलंकृतः पुष्पमालां कण्ठे कृत्वा शान्तिमुद्घोषयित्वा शान्तिपानीयं मस्तके दातव्यमिति। नृत्यन्ति नृत्यं मणिपुष्पवर्ष, सृजन्ति गायन्ति च मङ्गलानि । स्तोत्राणि गोत्राणि पठन्ति मन्त्रान्, कल्याणभाजो हि जिनाभिपेके ॥१॥ अहं तित्थयरमाया, सिवादेवी तुम्ह णयर निवासिणी । अम्ह सिवं तुम्ह सिवं, असिवोवसमं सिवं भवतु ॥२॥ शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगुणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखीभवन्तु लोकाः ॥३॥ उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्न वल्लयः। मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥४॥ बृहत् शान्ति के बनाने वाले आचार्य वृद्धवादीजी का विक्रमीय सं० ११०० के करीब है। जम्मूतनन्द्रवदन्नन्नद्रवचन्द्रग्रप्रनग्रणप्रणप्रत्रमा
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy