SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Partitatattatasketikacaretakerteekerakoraldkiataktebar-keret-texdestinatakatfordeekstateferektakespeareka विधि-विभाग २४३ ammarwa......mmmmmwwwwwwwwwww.ne.m.. Sabaik محی عمومی می می میری مہم کے ترمیمی بیمه ای و تخبرنامه امینی भूय बलिं गृहाण बलिं गृहाण जलं गृह्णन्तु चन्दनं गृह्णन्तु पुष्पं गृह्णन्तु। धूपं गृहणन्तु दीपं गृहणन्तु अक्षतं गृहणन्तु नैवेद्यं गृहणन्तु फलं गृहणन्तु सर्वोपचारान् मुद्रां गृहणन्तु अत्रपीठे तिष्ठ तिष्ठ ठः ठः उदयं अभ्युदयं कुरु कुरु स्वाहा ॐ सूर्याय नमः ॥१॥ इस मन्त्र को पढ़ कर सूर्य ग्रह पर पान चढ़ावे । चन्द्र पूजन मन्त्र ॐ नमो चन्द्राय श्वेतवर्णाय षोडशकला परिपूर्णाय रोहिणीनक्षत्रस्य अधिपते सायुधाय सवाहनाय सपरिकराय अस्मिन् जम्बुद्वीपे दक्षिणार्द्ध भरतक्षेत्रे अमुक नगरे अमुक जिन चैत्ये अमुक पूजा महोत्सवे अमुकाराधिते अत्रागच्छ अत्रागच्छ सावधानीभूय बलिं गृहाण बलिं गृहाणं जलं गृह्णन्तु चन्दनं गृह्णन्तु पुष्पं गृह्णन्तु धूपं गृह्णन्तु दीपं गृह्णन्तु अक्षतं गृहणन्तु नैवेद्यं गृहणन्तु फलं गृहणन्तु सर्वोपचारान् मुद्रां गृहणन्तु अत्रपीठे तिष्ठ तिष्ठ ठः ठः उदयं अभ्युदयं कुरु कुरु स्वाहा ॐ चन्द्रायः नमः ॥२॥ यह मन्त्र पढ़ कर चन्द्रग्रह पर पान चढ़ावे । मङ्गल पूजन मन्त्र ____ॐ नमोभौमाय रक्तवर्णाय सायुधाय सवाहनाय सपरिकराय अस्मिन् जम्बु में द्वीपे दक्षिणाई भरतक्षेत्रे अमुक नगरे अमुक जिन चैत्ये अमुक पूजा महोत्सवे अमुकाराधिते अत्रागच्छ अत्रागच्छ सावधानीभूय बलिं गृहाण बलिं गृहाण जलं गृह्णन्तु चन्दनं गृह्णन्तु पुष्पं गृह्णन्तु धूपं गृहणन्तु दोपं गृहणन्तु अक्षतं गृहणन्तु नैवेद्यं गृहणन्तु फलं गृहणन्तु सर्वोपचारान् • मुद्रां गृहणन्तु अत्रपीठे तिष्ठ तिष्ठ ठः ठः उदयं अभ्युदयं कुरु कुरु स्वाहा ॐ भौमाय नमः ॥३॥ यह मन्त्र पढ़ कर मङ्गल ग्रह पर पान चढ़ावे । बुध पूजन मन्त्र ॐ नमो बुधाय नील वर्णाय सायुधाय सवाहनाय सपरिकराय अस्मिन् जम्बुद्वीपे दक्षिणाई भरत क्षेत्रे अमुक नगरे अमुक जिनचैत्ये अमुक a letkibhaibhsa iske thsanchaaniisanlonlinensitishshalkinilialishalilialisaslilisinlisahkilabilil leslarkitakista-dishaakasmikashatistiatkamlalsothalokaktisamledishak h AREKARE Y
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy