SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ PAHIsha Kakkathaxbagkataka raastatindakoddesaotalk talaskiladkeo kokhabKeybihar potestosane विधि-विभाग AnmoleokailbastikobsolutialaclesosiahtistirlinkoaliancelestialHATIONatokigs Rakestaste अमुकाराधिते अत्रागच्छ अत्रागच्छ सावधानीभूय बलिं गृहाण बलिं गृहाण जलं गृह्णन्तु चन्दनं गृह्णन्तु पुष्पं गृह्णन्तु धूपं गृह्णन्तु दीपं गृह्णन्तुअक्षतं गृहणन्तु नैवेद्यंगृहणन्तु फलं गृहणन्तु सर्वोपचारानमुद्रा गृहणन्तु शान्ति तुष्टिं पुष्टिं ऋद्धिं वृद्धिं उदयं अभ्युदयं कुरु कुरु स्वाहा ॐ ह्रीं श्रीं ईशानायनमः ॥८॥ इस मंत्रको पढ़कर ईशान दिग्पाल पर पान चढ़ावे। ब्रह्म दिग्पाल पूजन मन्त्र ___ब्रह्मणे सायुधाय सवाहनाय सपरिकराय अस्मिन् जम्बुद्वीपे दक्षिणाई भरतक्षेत्रे अमुक नगरे अमुक जिन चैत्ये अमुक पूजा महोत्सवे अमुकाराधिते अत्रागच्छ अत्रागच्छ सावधानीभूय बलिं गृहाण बलिं गृहाण, जलं गृह्णन्तु चन्दनं गृह्णन्तु पुष्पं गृह्णन्तु धूपं गृह्णन्तु दीपं गृह्णन्तु अक्षतं गृहणन्तु नैवेद्यं गृहणन्तु फलं गृहणन्तु सर्वोपचारान्मुद्रां गृहणन्तु शान्ति तुष्टिं पुष्टिं ऋद्धिं वृद्धि उदयं अभ्युदयं कुरु कुरु स्वाहा ॐ ह्रीं श्रीं ब्रह्मणे नमः ॥८॥ इस मंत्र को पढ़कर ब्रह्मदिग्पाल पर पान चढ़ावे ।। .. नाग दिग्पाल पूजन मन्त्र ___ॐ नागाय सायुधाय सवाहनाय सपरिकराय अस्मिन् जम्बुद्वीपे दक्षिणाई भरतक्षेत्रे अमुक नगरे अमुक जिनचैत्ये अमुक पूजा महोत्सवे अमुकाराधिते अत्रागच्छ अत्रागच्छ सावधानीभूय बलिं गृहाण बलिं गृहाण जलं गृह्णन्तु चन्दनं गृह्णन्तु · पुष्पं गृह्णन्तु धूपं गृह्णन्तु दीपं गृह्णन्तु अक्षतं गृहणन्त नैवेद्य गहणन्तु फलं गृहणन्त सर्वोपचारन्मुद्रां गहणन्तु शान्ति तुष्टिं पुष्टिं ऋद्धिं वृद्धिं उदयं अभ्युदयं कुरु कुरु स्वाहा । ॐ ह्रीं श्रीं नागाय नमः ॥१०॥ इस मंत्र से नागदिग्पाल पर पान चढ़ावे । इसके बाद दशदिक्पाल के पट्टे को लाल टल के कपड़े से ढांक कर मोली से तीन आंटे देकर बांध दे फिर दशदिकपाल के पट्टे के आगे फल फूल मिठाई अक्षत आदि रख चांदी की भेंट चढ़ावे । Nploalitis-to-hote-YAN-Andfastest-MAAYBaokaalikatibekale n tina Todaxcketerolbk **प्र 31 णालमुगागरागरागणमत-मल्ललगायत
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy