SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 15 विधि - विभाग २३६ णार्द्धभरतक्षेत्रे अमुक नगरे अमुक जिन चैत्ये अमुक पूजा महोत्सवे असुकाराधिते अत्रागच्छ अत्रागच्छ सावधानीभूय बलिं गृहाण बलिं गृहाण गृहणन्तु धूपं गृहणन्तु दीपं गृहणन्तु गृहणन्तु सर्वोपचारान्मुद्रां गृहणन्तु अभ्युदयं कुरु कुरु स्वाहा । ॐ ह्रीं श्रीं अग्नये नमः || २ || इस मन्त्र के पढ़ने पर अग्नि दिग्पाल पर पान जलं गृहणन्तु चन्दनं गृहणन्तु पुष्पं अक्षतं गृहणन्तु नैवेद्यं गृहणन्तु फलं शान्ति तुष्टि पुष्टि ऋद्धिं वृद्धिं उदयं चढ़ावे । *** यम दिग्पाल पूजन मंत्र ॐ यमाय सायुधाय सवाहनाय सपरिकराय अस्मिन् जम्बुद्वीपे दक्षिणार्द्ध भरतक्षेत्रे अमुक नगरे अमुक जिन चैत्ये अमुक पूजा महोत्सवे अमुकाराधिते अन्नागच्छ अत्रागच्छ सावधानीभूय बलिं गृहाण बलि गृहाण जलं गृहन्तु चन्दनं गृहणन्तु पुष्पं गृणन्तु धूपं गृहणन्तु दीपं गृहणन्तु अक्षतं गृहणन्तु नैवेद्यं गृहणन्तु फलं गृहणन्तु सर्वोपचारान्मुद्रां गृहणन्तु शान्ति तुष्टि पुष्टि ऋद्धि वृद्धि उदयं अभ्युदयं कुरु कुरु स्वाहा ॐ ह्रीं श्रीं यमाय नमः ||२|| यह मन्त्र पढ़ यमदिग्पाल पर पान चढ़ावे । नैऋत दिग्पाल पूजन मंत्र ॐ नैऋताय सायुधाय सवाहनाय सपरिकराय अस्मिन् जम्बुद्वीपे दक्षिणा भरतक्षेत्रे अमुक नगरे अमुक जिन चैत्ये अमुक पूजा महोत्सवे अमुकाराधिते अत्रागच्छ अत्रागच्छ सावधानीभूय बलिं गृहाण वलि गृहाण जलं गृहणन्तु चन्दनं गृहणन्तु पुष्पं गृहणन्तु धूपं गृहणन्तु दीपं गृहणन्तु अक्षतं गृहणन्तु नैवेद्यं गृहणन्तु फलं गृहणन्तु सर्वोपचारानमुद्रां गृहणन्तु शान्ति तुष्टि पुष्टि ऋद्धि वृद्धिं उदयं अभ्युदयं कुरु कुरु स्वाहा ॐ ह्रीं श्रीं ऋताय नमः ||४|| इस मन्त्रको पढ़के नेॠत दिग्पाल पर पान चढ़ावे | वरुण दिग्पाल पूजन मंत्र ॐ वरुणाय सायुधाय सवाहनाय सपरिकराय अस्मिन् जम्बुद्वीप Tetincts Ya Pimpr" SPIRITTE
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy