SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ जैन-रनसार Prera wwwmarmarw armirand . .. ............... .... ใด ใดใด ไพไรได้ไไดได้ ได้ ไดจะไดได้ใน นได คน, ที่ได้ให้ได้ไผศไe ไว้ในใจไดไไไดไไดได้ใจนไดพาดไดไหนใดจงใจไดไอดไนไต ไอนไขใดใดไดไไดได้จองไว้ใจได้ ใจป้อม आचार्य पद की ३६ जयति १ प्रतिरूप गुण संयुक्ताय श्री आचार्याय नमः। २ मूर्यवत्तेजस्वी गुण संयुक्ताय श्री आचार्याय नमः । ३ युगप्रधान गुण संयुक्ताय श्री आचायाय नमः । ४ मधुर वाक्य गुण संयुक्ताय श्री आचार्याय नमः । ५ गांभीर्य गुण संयुक्ताय श्री आचार्याय नमः । ६ धैर्यगुण संयुक्ताय श्री आचार्याय नमः । ७ उपदेश गुण संयुक्ताय श्री आचार्याय नमः । ८ अपरि श्रावी गुण संयुक्ताय श्री आचार्याय नमः । ९ सौम्य प्रकृति गुण संयुक्ताय श्री आचार्याय नमः । १० शीलगुण संयुक्ताय श्री आचार्याय नमः । ११ अविग्रह गुण * संयुक्ताय श्री आचार्याय नमः । १२ अविश्यक गुण संयुक्ताय श्री आचार्याय नमः । १३ अचपल गुण संयुक्ताय श्री आचार्याय नमः । १४ * प्रशान्त बदन गुण संयुक्ताय श्री आचार्याय नमः । १५ क्षमागुण संयुक्ताय श्री आचार्याय नमः । १६ ऋजुगुण संयुक्ताय श्री आचार्याय नमः । १७ । मृदु गुण संयुक्ताय श्री आचार्याय नमः । १८ सर्व संग मुक्ति गुण संयुक्ताय श्री आचार्याय नमः १९ द्वादश विधि तप गुण संयुक्ताय श्री आचायाय नमः । २० सप्तदश विधि संयम गुण संयुक्ताय श्री आचार्याय नमः ।। २१ सत्यव्रत गुण संयुक्ताय श्री आचार्याय नमः । २२ शोच्य गुण संयुक्ताय श्री आचार्याय नमः । २३ अकिंचन गुण संयुक्ताय श्री आचार्याय नमः । २४ ब्रह्मचर्य गुण संयुक्ताय श्री आचार्याय नमः । २५ अनित्यभावना भावकाय श्री आचार्याय नमः । २६ असरण भावना भावकाय श्री आचार्याय नमः | २७ संसार स्वरूप भावना भावकाय श्री आचार्याय नमः । २८ । एकत्व स्वरूप भावना भावकाय श्री आचार्याय नमः । २९ अन्यत्व भावना भावकाय श्री आचार्याय नमः । ३० अशुचि भावना भावकाय श्री आचार्याय नमः । ३१ आश्रव भावना भावकाय श्री आचार्याय नमः । ३२ संवर भावना भावकाय श्री आचार्याय नमः | ३३ निर्जरा भावना भावकाय श्री आचार्याय नमः । ३४ लोक स्वरूप भावना भावकाय श्री आचार्याय नमः । ไกโลงได้ ลดไดไดไดดไไไไไไไไดไไดไดไดไไดไไไไดไไไไไไไไ มีใคงไปัดไดไขคไต มี ไฟังคมีใดไดไไไไไไไไไไดไไดไไดไไไไดไคลใดได้ไงไไดไไดไไดไไไดไปันใดไไดไไดไได้ YA fet ไดได้งได้ ไม่ ไดไคลไดไไไไดไไดได้ไม่ไกลได้ดไปในดงไงใA Aadhaling ได้
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy