SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Patalirtatistatishaliwletelilalihi-Thalishaliliopoli-fiela Yieliolieakistakindialistatinath khaatioint afstrhkatrelimstartstalksattasterstarty जेन-रजसार anwerme.. ... .. ..om. budwaimarimminimumarwarwwwnew. mawwwimwwwraam. कम्यन्त्रणचन्नत्रयमन्त्राप्रमाण-प्रणवjagapug-श्य प्राण PitrintulationshiATTARisingstatekarktetanusa नमः । ३२ प्रबल कार्योत्पन्ने अञ्जन चूर्णादि योगबलै शासनोन्नति करण रूप सम्यग्दर्शन गुणाय नमः । ३३ प्रबल धर्मकारणोपनये अतुल कवित्व शक्तिबलैः नवं नव रस गर्भित काव्येन भूपति मनोरञ्जन रूप सम्यग्दर्शन गुणाय नमः । ३४ गुरु वन्दन प्रत्याख्यानादि क्रिया कौशल रूप भूषण स्तथा अत्यादरभावैविविध क्रिया करण रूप भूषणैश्च भूषित सम्यग्दर्शन गुणाय नमः । ३५ अपार संसार समुद्रोत्तारण तीर्थरूप निपुण गीतार्थ सेवनरूप भूषणाभूपित सम्यग्दर्शन गुणाय नमः । ३६ श्री गुरुदेव संघादि भक्ति करणरूप भूषण भूषित सम्यग्दर्शन गुणाय नमः । ३७ नर देवादि भिरनेक प्रकारैश्चालितोऽपि स्थिरता रूप सम्यग्दर्शन गुणाय नमः । ३८ तीर्थ रथयात्रा संघवस्तिदान दीनोद्धारण परोपकरणादिभिः सकल जनानुमोद कारापण रूप प्रभावना भूषण सम्यग्दर्शन गुणाय नमः । ३९ सर्वाणि सुखादीनि औदयिक भावस्य कर्मणः फलमिति श्रद्धातो दुःखदायकेष्वपि अप्रतिकूल चिन्तनरूप सम्यगुपशम दर्शन गुणाय नमः । ४० सकल दुःख कारण रूपात् पौगलिक भावात विरतो भूत्वा शिवसुखेच्छालक्षण सम्यग्संवेग दर्शन गुणाय नमः । ४१ अतुल पुण्यजं देवेन्द्रादि सुखं कारागार सम मितिबोधन लक्षण सम्यक् निवेद दर्शन गुणाय नमः । ४२ पापोदयात् रोग शोकादिभिःपीडितानां मिथ्यात्वोदयानाम् कुश्रद्धन् कुमार्ग गमनादिकं दृष्ट्वा तदुःख निवारण चिन्तालक्षण सम्यगनुकम्पा दर्शन गुणाय नमः । ४३ राग द्वेषाज्ञानत्रयं परिहत्य जिनेश्वरो,योऽभूत् तस्य वाक्य मन्यथा न भवतीति दृढ़ रंग लक्षण सम्यगास्तिक्य दर्शन गुणाय नमः । ४४ अन्यतीर्थोय चैत्यमन्यतीर्थोयगृहीतं वा चैत्यं तस्य वन्दना करणरूप सम्यक् यतना दर्शन गुणाय नमः । ४५ पर तीर्थीयतैर्ग्रहीतं वा चैत्यस्य नमना करण रूप दर्शन गुणाय नमः । ४६ परतीर्थकैः सह प्रथमालापवर्जन रूप दर्शन गुणाय नमः । ४७. परतीर्थकैः सह पुनः पुनः संलाप वर्जन रूप दर्शन गुणाय नमः । ४८ परतोर्थकानां श्रद्धया अशनादि दानकरण रूप दर्शन गुणाय नमः । ४९ पुनः पुनः पूर्वोक्त विधि पूर्वक सम्भाषण संलापाद्य करण रूप दर्शन गुणाय नमः । ५० द्रव्य क्षेत्रकालादि विषमतया उपायान्तरै m linkARReatmkutaTYAKOLKATREET प्रत्रतत्र प्रश्नपत्रप्रमप्रारक मारवायामम्म्म्मान प्रमाणपत्र प्रजननणयअन्नत्रय मन्त्रमनप्रणप्रणयचनमयात्र
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy