SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Littaritalaahittartisahantitatitisitiడునుడు ఉండడుగడుగను विधि-विभाग Arroward नन्नन्त्रतत्रत्रवत्र यत्रतत्रचनननननननननननननन्त्र ६ बुभुक्षित द्विजाहारेच्छा न्याय धर्मिष्टता लिङ्ग सम्यग्दर्शन गुणाय नमः। ७ देवगुरु वैयावृत्ति कर्णोद्यमन लिङ्ग सम्यग्दर्शन गुणाय नमः । ८ श्री । अर्हद् भक्ति प्रेमादि विनय करण सम्यग्दर्शन गुणाय नमः । ९ श्री सिद्ध विनयकरण सम्यग्दर्शन गुणाय नमः। १० श्री जिन प्रतिमा विनयकरण सम्यग्दर्शन गुणाय नमः । ११ श्री सिद्धान्त भक्ति प्रेमादिकरण सम्यगदर्शन गुणाय नमः। १२ श्रीक्षान्त्यादि धर्मभक्ति प्रेमादि विनयकरण सम्यग्दर्शन गुणाय नमः । १३ श्री साधुभक्ति बहुमानादि विनयकरण सम्यग्दर्शन गुणाय नमः । १४ श्री आचार्य भक्तिप्रेमादि विनयकरण सम्यग्दर्शन गुणाय नमः । १५ श्री उपाध्याय भक्तिप्रेमादि विनयकरण सम्यग्दर्शन गुणाय नमः । १६ श्रीप्रवचन भक्तिप्रेमादि विनयकरण सम्यग्दर्शन गुणाय नमः । १७ श्री दर्शन भक्तिप्रेमादि विनयकरण सम्यग्दर्शन गुणाय नमः । १८ श्री जिन जिनागम रुचि एकान्त वादादि असत्य इत्यवधारण मनःशुद्धि सम्यग्दर्शन गुणाय नमः । १९ श्रीजिनभक्त्या यन्न सिध्यति तन्नान्यैः सिध्यतीति वचनशुद्धि सम्यग्दर्शन गुणाय नमः। २० श्रीजिनेश्वर भाषितमेव सत्यं नान्यदिति निःशङ्कावधारण रूप सम्यग्दर्शन गुणाय नमः । २१ सन्देह छेदन भेदन व्यथा सहन जिन देव नमन रूप काम शुद्धि सम्यग्दर्शन गुणाय नमः । २२ स्वप्नेऽपि परदर्शनाभिलाष रूप निःशङ्क सम्यग्दर्शन गुणाय नमः । २३ धर्मज शुभ फले कष्ट भवत्येवेत्यादि अवधारण रूप सम्यग्दर्शन गुणाय नमः। २४ अन्य दर्शन गत मान पूजादि चमत्कारं पश्यन्नपि प्रसंशाऽकरण रूप सम्यग्दर्शन गुणाय नमः । २५ बहुतर कार्योपनयनेऽपि मिथ्यात्वि संगति वर्जन रूप सम्यग्दर्शन गुणाय नमः । २६ वर्तमान समयार्थ ज्ञापक सम्यग्प्रभावकदर्शन गुणाय नमः । २७ अवितथ उपदेश भव्य जन रञ्जक सम्यग्प्रभावकदर्शन गुणाय नमः । २८ शुद्ध स्याद्वाद तर्क युक्तिबलैः परमत खण्डन सम्यग्दर्शन गुणाय नमः । २९ गणितानुयोग विशारद बलैः शुभ निमित्त भाषक सम्यगदर्शन गुणाय नमः । ३० इच्छारोध परिणति करी विविध दुईर तप करण रूप सम्यग्दर्शन गुणाय नमः । ३१ पूर्वगत विद्यावलैः श्रीसंघ पीड़ा निवारक रूप सम्यग्दर्शन गुणाय । मनप्रजातन्त्रप्रसन्न అందువులకు ముందుండినందుకు దండుకుంటుందhatia श्रश्रय पत्रप्रपत्र 19
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy