________________
शासनदेवतासंबंधी ध्यान में रखने योग्य श्लोक
•RESSXKEEE&
चरोपलिप्सयाऽथावान् रागद्वेपमलीमसाः । देवता यदुपासीत देवतामूढमुच्यते ॥ भयाशास्नेहलोभाच कुदेवागमलिंगिनाम् । प्रमाणं विनयं चैव न कुर्युः शुद्धदृष्टयः ॥
(श्री समंतभद्राचार्य )
श्रावणापि पितरौ गुरूरानाप्यसंयताः । कुलिंगिनः कुदेवाच न वंद्याः सोऽपि संयतः ॥
---
टीका: कुलिंगिनः तापसादयः पार्श्वस्थादयश्च । कुदेवा रुद्रादयः 1, शासनदेवतादयश्च ॥
अनगारधर्मामृत - आशाघर.
आपदाकुलितोऽपि दर्शनिकः तन्निवृत्यर्थ शासनदेवतादीन । कदाचिदपि न भजते पाक्षिकस्तु भजत्यपि ॥
सागारधर्मामृत-आशाधर.
नाभेयाद्यपसव्यपार्श्वविहितन्यासास्तदाराधका । अव्युत्पन्नदृशः सदैहिकफलप्राप्तीच्छ्याछति यानू ॥ आमंत्र्य क्रमशो निवेश्य विधिवत्पत्रांतरालेषु तान् । कृत्वारादधुना धिनोमि बलिभिर्यक्षांचतुर्विंशतिम् ॥ संभावयंति वृषभादिजिनानुपास्य । तद्वामपार्श्वनिहिता वरलिप्सवो याः ॥
चक्रेश्वरीप्रभृतिशासन देवतास्ताः : द्विद्वादशदलमुखेषु यजे निवेश्य || पंडितैर्भश्चारित्रैर्वठरैश्च तपोधनैः । शासनं जिनचंद्रस्य निर्मलं मलिनीकृतं ॥
अनगारधर्मामृत.