SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ शासनदेवतासंबंधी ध्यान में रखने योग्य श्लोक •RESSXKEEE& चरोपलिप्सयाऽथावान् रागद्वेपमलीमसाः । देवता यदुपासीत देवतामूढमुच्यते ॥ भयाशास्नेहलोभाच कुदेवागमलिंगिनाम् । प्रमाणं विनयं चैव न कुर्युः शुद्धदृष्टयः ॥ (श्री समंतभद्राचार्य ) श्रावणापि पितरौ गुरूरानाप्यसंयताः । कुलिंगिनः कुदेवाच न वंद्याः सोऽपि संयतः ॥ --- टीका: कुलिंगिनः तापसादयः पार्श्वस्थादयश्च । कुदेवा रुद्रादयः 1, शासनदेवतादयश्च ॥ अनगारधर्मामृत - आशाघर. आपदाकुलितोऽपि दर्शनिकः तन्निवृत्यर्थ शासनदेवतादीन । कदाचिदपि न भजते पाक्षिकस्तु भजत्यपि ॥ सागारधर्मामृत-आशाधर. नाभेयाद्यपसव्यपार्श्वविहितन्यासास्तदाराधका । अव्युत्पन्नदृशः सदैहिकफलप्राप्तीच्छ्याछति यानू ॥ आमंत्र्य क्रमशो निवेश्य विधिवत्पत्रांतरालेषु तान् । कृत्वारादधुना धिनोमि बलिभिर्यक्षांचतुर्विंशतिम् ॥ संभावयंति वृषभादिजिनानुपास्य । तद्वामपार्श्वनिहिता वरलिप्सवो याः ॥ चक्रेश्वरीप्रभृतिशासन देवतास्ताः : द्विद्वादशदलमुखेषु यजे निवेश्य || पंडितैर्भश्चारित्रैर्वठरैश्च तपोधनैः । शासनं जिनचंद्रस्य निर्मलं मलिनीकृतं ॥ अनगारधर्मामृत.
SR No.010018
Book TitleJain Jyotish
Original Sutra AuthorN/A
AuthorShankar P Randive
PublisherHirachand Nemchand Doshi Solapur
Publication Year1931
Total Pages175
LanguageHindi
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy