SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३६४ जैनेन्द्र-व्याकरणम् [अ० ५ पा० २ सू० ३१-३७ वाद्योः ॥ ५२२२३१ ॥ जङ्गल धेनु वलज इत्येतस्य योरचामादेरच एभवति वा । कौरुजाङ्गलः । कौरुजङ्गलः । वैश्वधैनवः । वैश्वधेनवः । सौवर्णवालजः । सौवर्गुवलजः । पूर्वेण नित्ये प्राप्ते विकल्पः । Acharya Shri Kailassagarsuri Gyanmandir परिमाणस्याऽनतोऽर्धाद्वा पूर्वस्य || ५|२|३२|| परिमाणस्यार्द्धादुत्तरस्य श्रनतः स्थाने एं भवति पूर्वपदस्य तु वा । श्रर्धद्रोणं पचति आर्द्धद्रौणिकः । श्रर्द्धद्रौणिकः । ग्रार्धकौडविकः । अर्द्ध कौडविकः । " पूर्वपदस्य वा " इति वचनाद् ध्रुविशेषणं वाग्रहणं नेहाभिसम्बध्यते । नत इति किम् ? आई प्रस्थिकः । अर्द्धप्रस्थिकः । अर्धचमसेन क्रीतम् श्रार्धचमसिकम् । अर्धचमसिकम् । प्रवाहणस्य ढे ढस्य ||५|२|३३|| प्रवाहणस्य दे परतः चोरैम् भवति पूर्वपदस्य तु वा दान्तस्य चान्यस्मिन् हृतित परतः । प्रवाहणस्यापत्यं प्रावाहणेयः । " शुभ्रादेः " [ ३१।११२] इति ढण । ढान्तस्य प्रावाहणेयस्यापत्यं प्रावाहयिः । प्रवाहणेयिः । प्रवाहणेयस्येदम् । “वृद्धचरणान्नित्" [३।३।६४ ] इति वुञ् । प्रावाहणेयकम् । द्योरैपि सत्यसति च नास्ति विशेषः । पूर्वपदस्य विकल्पार्थः । नञः शुचीश्वरक्षेत्रज्ञकुशलच पलनिपुणानाम् ||५|२|३४|| चोरे पूर्वस्य वेति वर्तते । नमः परेषां शुचि ईश्वर क्षेत्रज्ञ कुशल चपल निपुरा इत्येतेषामचामादेरच ऐन्भवति पूर्वपदस्य तु वा । न शुचिरशुचिः प्रयुचेरिदम् अशौचमाशौचम् । अथवा नास्य शुचिरस्ति श्रशुचिः । अशुचेर्भावः “ध्यादेरिकः " [ ३|४|१२१] इत्यण...। “नञ्सेऽचतुरसङ्गत” [ ३ | ४|११५ ] इत्यत्र व्याख्यातम् । चतुरादिम्यो नञ्स एव भावकर्महद्विधिः । अन्येभ्यस्तु नत्र सात्पूर्वमिति । न पटोर्भावः अपाटवम् । तेन नञ्सेभावाभिधायी त्यो नोक्तः । श्रनैश्वर्यमानैश्वर्यम् । श्रौत्रज्ञ्यम् । श्राक्षैत्रज्ञयम् । ब्राह्मणादिषु नसावेतौ । श्रकुशलस्टम् कौशलमाकौशलम् । अचपलस्येदम् चापलमाचापलम् । श्रनिपुणस्येदम् नैपुणमानैपुणम् । यद्यपि कुशलचपलनिपुणशब्दा ब्राह्मणादिषु युवादिषु च पश्यन्ते तथापि तत्र तदन्तविवेरभावान्न से बसे वा कृते व्यणावप्राप्तावाकृतिगणत्वाद्द्रष्टव्यौ । वति । यथातथयथापुरयोः क्रमेण || ५||३५|| यथातथ यथापुर इत्येतयोः नञ उत्तरयोः क्रमेण द्वयोरेमयाथातथ्यमायथातथ्यम् । श्रयाथापुर्यमांत्रथापुर्यम् । ब्राह्मणादिषु नसावेतौ । यथातथा यथापुरा " सुप्सुपा” [१|३ | ३] इति सविधिः । श्रयथातथाभावः श्रयथापुरा मावः इति विग्रह: । सौत्रत्वान्निर्देशस्येति प्रान्तौ पठितौ । यदि वा " यावद्यथावधृत्य सादृश्ये” [१|३|६ ] इति हसे कृते पश्चान्नञ्सः । नन्वेका नसात्पूर्वं त्यविधिः अन्यत्र नसे । तेनोभयं सिद्धमतो व्यर्थमिदम् । न व्यर्थम् । नञ्सात्पूर्व प्राप्नोतीत्युक्तम् । हनस्तो ञिलोः ||५||३६|| हृतीति निवृत्तम् । ञिणलोरिति प्रतिषेधात् सामान्येन नियतीति वर्तते । हनस्तकारादेशो भवति णिति परतः अञिलोः । घातयति । घातकः । " श्रन्तेऽल: " [१|१|४६ ] इति नकारस्य तत्त्वम् । देशघाती । सर्वघाती । "सुपि शीलेऽजातौ खिन्” [२२२२६६] घातंघातम् । “राम चाभीये" [ २४८ ] इति णम् । द्वित्वम् । घञि घातः । सर्वत्र " हो हन्तेर्णिनि” [ ५/२/५६ ] इति कुत्वम् । मिलोरिति किम् ? धानि । जघान । इह कस्मान् न भवति वृत्र हतवानिति वृत्रहा । तस्येदं वनम् । "पादिन्धृतराजोऽणि " [४|४|१२३] इत्यखम् | "धोः स्वरूपग्रहणे तत्यविज्ञानम्” [प०] इति धोरे भवति । तो एल श्रः || ५|२|३७|| आकारान्ताद्गोरुत्तरस्य गल चौकारादेशो भवति । पपौ । तस्थौ । पा इत्येतस्माण्णलि परतः युगपत्त्रीणि कार्याणि प्राप्नुवन्ति द्वित्वमेकादेश त्वं च । तत्रैकादेशादनवकाशत्वेन परमत्वम् । द्वित्वादपि परत्वादैन् । इदानीमैपि कृते निमित्तनिमित्तिनोर्विभागाभावात् लिटि परतो द्वित्वनुच्यमानं न स्यात् । "द्वित्वेऽचि " [१|१|५६ ] इति स्थानिवद्भविष्यति । ननु द्वित्वनिमित्ते चि स्थानिवद्भाव उच्यते For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy