SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ. ५ पा०२ सू०३-६ ] महावृत्तिसहितम् ३५६ ञ्णित्यचः ॥५॥३॥ जिति णिति च परतोऽजन्तस्य गोरैभवति । प्राकारः। अध्यायः। "अध्यायानुवाकयोर्वोप" [४/११६४] इति निपातनाद्घञ् । कारको हारकः। नायकः । लावकः । सखायौ। सखायः । अनर्थकमिदम् । एपिरन्नत्वे अयवीश्च कृतयोः "उङोऽतः" [५।१४] इत्यैपा सिद्धम् । मैवं शक्यम् । “गुकार्ये निवृत्ते पुनर्न तन्निमित्तम् [प०] इति असि च सख्युरेम्न विहितः गौत्रमित्यत्र चावयादेशाभावादैम्न सिद्ध्येत् । अज्ग्रहणमनिगर्थे गौरिति । णित्करणं तु गावौ गावः इत्यत्राबादेशे सति "उकोऽतः" [५।२।४] इलैपि चरितार्थ स्यात् । उडोऽतः॥५॥राठ॥ गोरकारस्य उडः ऐन भवति णिति परतः । पाकः। पाट: । पाचकः । पायकः । पाचयति । उद्ध इति किम् ? पिपटिपकः । 'पकाराकारस्य मा भूत् । अन्त्यस्य पूर्वेण प्राप्नोति । नैवम् । पूर्वविप्रतिषेधेनातः खं भवति । अतः इति किम् ? भेदकः । तपरकरणं मुखसुखार्थम् । हृत्यचामादेः ॥५॥२॥५॥ श्रच इत्यनुवर्तते । हृति णिति परतः अचामादेरच ऐव् भवति । श्राश्यग्रीविः। पृष्ठिः । सौलोचनः । सौतारः । “नदीमानुपी" [३1१1१०२] इत्यादिनाए । अचामिति किम् ? हला मविवक्षार्थमन्यथा अजादीनामेव स्यात् । अजन्तलनशास्यो लक्षणस्य चैपः परत्वादादरैप । त्वाष्ट्रः । जागतः। "तस्येदम्" [३।३।८८] इत्यण । “सकृद्गते परनिर्णये बाधितः एव" [१०] पुनः प्रसङ्गविज्ञानपक्षेऽपि न दोपः । अनुशतिकादिषु पुष्करसच्छब्दपाठात् पौष्करसादिः । बाह्रादेरिज् [३।१।८५] । अन्यथा तत्रोभयोः पदयोरैवर्थपाठोऽनर्थकः स्यात् । देविकाशिशपादीर्घसत्रश्रेयसामाः ॥६॥ देविकादिभिरायचो विशेषणात् कंवलानां तदादीनां च ग्रहगाम । देविकायां भवं दाविकमदकम्। आद्यविशेषणा विकुले भवा दाविकुलाः शालयः। शिशपाया विकारः शांशपं भन्म । शिशपास्थले भवं शांशपास्थलम् । दीर्घसत्रे भवं दार्पसत्रम् । श्रेयोऽधिकृत्य कृतो ग्रन्थः श्रेयसि भवो वा श्रायसः स्याहादः । देविकादीनामादेरच इति किम् ? सुदेविकायां भवा सौदेविकाः। पूर्वदविकायां भवः पूर्वदाविकः । पूर्वशांशपः । प्राचां ग्रामौ । "प्राचां ग्रामाणाम्" [५।२।१६] इति धोरैप्प्रसङ्गे अनेनाकारः । केकयमित्रयुप्रलयानां यादेरिय ॥राजा केकय मिनयु प्रलय इत्येतेषां यकारादेरियादेशो भवति हृति णिति परतः। केकयस्थापत्यम । “राष्ट्रशब्दादाज्ञोऽञ्" [३।१।१५०]। श्रादरैप । कैकेयः। मित्रयोर्भावः "वृद्धचरणाछलाघात्याकारावेते” [३१४१९२४] इति वुञ् । लौकिकं तत्र वृद्धं गृह्यते । मैत्रेयकमाश्लायते। प्रलयादागतं प्रालेयम् । पदे य्वोरै योय ॥२८॥ पदे परतः अचामादेरचः स्थाने कृतौ यौ यकारवकारी तयोरैयो इत्येतावादेशौ भवतः हृति निणति परतः । व्याकरणं वेत्त्यधीते वा वैयाकरणः । एवं नैयायिकः "क्रतक्थादिसूत्रान्ताहण्" [३।२।५२] इति ठण । शोभना अश्वा अत्येति स्वश्वः। तस्यापत्यं सौवश्विः । श्रादरैपः परत्वादैयौत्रो भवतः । अर्हता प्रोक्त माईतं तत्त्वम् । पद इति किम् ? इणः शतरि यत् । यतः छात्रा याता अन्त्यचामाटेरचः स्थाने "यणेत्योः ७७] इति यकारो न तु पदे परतः । योरिति किम? अाश्विः । अचामादेरचः इति किम् ? अभ्यञ्जनेन चरति अाभ्यञ्जनिकः । दाध्यश्विः। इह कस्मान्न भवति अशीती भृतो भावी वा द्वयाशीतिकः ? यौवादेश्च ऐप्राप्तिस्तत्रायं विधिः । अत्र च "संखायाः संख्यासंवत्सरस्य" [५।२।२०] इति योः प्राप्तिनं द्विशब्दस्य । द्योरैपोऽप्ययमपवादः । पूर्वव्यलिन्दे जातः पृर्वत्र यलिन्दः । "प्राचां प्रामाणाम्" [५।२।१६] इति प्राप्तिः । द्वारादेः ॥५२॥९॥ द्वार इत्येवमादीनां च धोरैयौवित्येताबादेशा भवतः णिति हृति परतः द्विारे नियुक्तः दौवारिकः । नायं पदेऽचः स्थाने वकारः इति पूर्वेणाप्राप्तिः । अत्र द्वारादिभिद्योर्विशेषणात्तदादि For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy