SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५६ जैनेन्द्र-व्याकरणम् [ अ० ५ पा० १ सू० १५२ - १५७ ग्रावाभ्याम् । युवयोः । आवयोः । माधेरित्येव । युवकाम् | श्रावकाम् | अकसहितस्य न भवति । सेऽपि यदा युष्मदस्मदी द्वित्वे वर्तते समुदायः एकत्वे बहुत्वे वा तदापि युवावौ भवतः । न चेत् परत्वाद् " यूयवयौ जसि” [५।१।१५२] “वाहौ सौ” [ ५।३।१५३ ] “तुभ्यमझौ ङयि” [ ५|१|१५४ ] " तत्रममौ ङसि " [ ५|१|१५५ ] इत्यादेशान्तरेण बाध्येते । अतिक्रान्तं युवाम् श्रतियुवाम् । श्रत्यावाम् । अतिक्रान्तान् युवाम् श्रतियुवान् । श्रतिक्रांन्तेन युवाम् अतियुवना । अत्यावया । श्रतिक्रान्तैर्यु वाम् अतियुवाभिः । प्रत्यावाभिः । अतिक्रान्तेभ्यो युवां देह वा अतियुवभ्याम्। अत्यावभ्यम् । श्रतिक्रान्तात् युवां अतियुक्त् । अत्यावत् । श्रतिक्रान्तेभ्यो युवाम् अतियुवत् | त्यावत् । प्रतिक्रान्तानां युवाम् ग्रतियुवाकम् । श्रत्यावाकम् । प्रतिक्रान्ते युवाम् अतियुवयि । अत्यावयि । अतिक्रान्तेषु युवाम् श्रतियुवासु । श्रत्यावासु । यदा समुदायोऽपि द्वित्वे वर्तते तदा सुतरां भवतः । श्रुतिक्रान्तौ युवाम् अतियुवाम् । अत्यावामित्यादि । अपवादपि न भवतः । अतिक्रान्तो युवाम् श्रतित्वम् । अत्यहम् | अतिक्रान्ता युवाम् अतियूयम् । अतिवयम् । अतिक्रान्ताय युवाम् अतितुभ्यम् । श्रतिमह्यम् । श्रतिक्रान्तस्य युवाम् अतितव । प्रतिमम । यदा च युष्मदस्मदी एकत्वे बहुत्वे च वर्तते समुदायो द्वित्वे तदापि न भवतः । अतिक्रान्तौ त्वाम् अतित्वाम् । अतिमाम् । अतिक्रान्तौ युष्मान् प्रतियुष्मान् । अत्यस्मान् । इत्यये वम् । अतिक्रान्ताभ्यां त्वाम् अतित्वाभ्याम् । प्रतिमाभ्याम् । श्रतिक्रान्ताभ्यां युष्मान् अतियुष्माभ्याम् । अत्यस्माभ्यां कृतम् । अतिक्रान्ताभ्यां युष्मान् अतियुष्माभ्यां देहि । एवम् अतित्वाभ्याम् । अतियुष्माभ्यां विभेति । अतित्वयोः । श्रतियुष्नयोः स्वम् । श्रतित्वयोः । श्रतियुष्मयोर्निधेहि । arat जसि ||५|१|१५२ || युष्मदस्मदोर्जेस परतो यूय वय इत्येतावादेशौ भवतः । यूयम् । वयम् । गोः प्राधान्यात्तदन्तविधिरयत्र । श्रतिक्रान्तास्त्वां युवां युष्मान् वा अतियूयम् । श्रतिवयम् । परमयूयम । परमवयम् । वाह सौ || ५|१|१३|| युष्मदस्मदोर्मावः त्व श्रद् इत्येतावादेशौ भवतः सौ परतः । त्वम् । अहम् । परमलम् । परमाहम् । श्रतिक्रान्तस्त्वां युवां युष्मान् वा अतित्वम् । अत्यहम् । तुभ्यमी ङ || ५|१| ९५४ ॥ तुभ्य मह्य इत्येतावादेशौ भवतः युष्मदस्मदोर्डीये परतः । तुभ्यम् । मम् । तदन्तविधिना श्रतिक्रान्ताय त्वां युवां युष्मान् वा अतितुभ्यम् । अतिमह्यम् । परमतुभ्यम् । परममाम् । ममौ ङसि || ५ | १|१५५ ॥ युष्मदस्मदोङसि परतः तत्र मम इत्येतावादेशौ भवतः । तव स्वम् । मम स्वम् । अतिक्रान्तस्य त्वां युवाम् युष्मान् वा अतितव । श्रतिमम | परमतत्र । परममम । वावे || ५|१|१५६ || एक इत्ययमन्वर्थसञ्ज्ञानिर्देशस्तेन एकल्ले वर्तमानयोर्यु मदस्मदोर्मावः त्व म इत्येतावादेशौ भवतः । त्वाम् । माम् । त्वत् । मत् । त्वयि । मयि । अत्रापि यदा युष्मदस्मदावेकत्वे वर्तते समुदायो द्वित्वे बहुत्वे वा तदापि त्वमादेशौ भवतः यदि “ यूयवयौ जसि” [ ५।१।१५२] इत्यादिभिरादेशान्तरैर्न बाध्येते । कथं बाधा ? अतीताश्चत्वारो योगा इहानुवर्तन्ते । ततो बाधा तद्विषयादन्यत्रायं विधिः । अतिकान्तौ त्वां तिष्ठतः पश्येति वा अतित्वाम् । प्रतिमाम् । श्रतिक्रान्तांस्त्वाम् अतित्वान् । एवम् अतित्वाभ्याम् । अतितुभ्यं देहि | अतित्वत् । प्रतित्वयोः । अतित्वाकम् | अतित्वयोः । अतित्वामु । यदा समुदायोऽप्येकत्वे तदा सुतराम् । प्रतिक्रान्तं त्वाम् अतित्वाम् | त्यद्योश्व ||५|१|१५७॥ त्वमावेक इत्यनुवर्तते । एकार्थविषययोर्युष्मदस्मदोः त्वम इत्येतावादेशी भवतः त्ये द्यौ च परतः । त्वत्तरो मत्सरः । त्वदीयो मदीयः । त्वत्प्रधानाः । मत्प्रधानाः । त्वद्वितम् । मदतम् । त्वच्छिष्यो मच्छिप्यः । विभक्त्यां परतः पूर्वी योगस्तस्या उपि प्रापणार्थं वचनम् । ननु नानापदाश्रयत्वाद्वहिरङ्ग उप विभक्तीमात्राश्रयत्वादन्तरङ्गस्त्वामादेशः पूर्वं भविष्यतीत्यनर्थकमिदम् । नानर्थकम् । वाह तुभ्यमा For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy