SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् "इदं शब्दानुशासनं भगवत्कर्तृकमेव भवति । रात्रेः प्रभाचन्द्रस्य सूत्रस्य प्रक्षेपता स्फुटत्वात् । अतो बौटिकतिमिरोपलक्षणे देवनन्दिमतां मोहः प्रक्षेपरजसोऽपि चेत् । चिराय भवता रात्रेः प्रभाचन्द्रस्य जीव्यताम् ॥ पञ्चोत्तरः कः स्वचानासीः प्रभेन्दोः नग्न यस्य यः[]। विस्मयो रमयेः शिष्ट्या स तं चेदेवनन्दिनम् ।। इति । विक्रमातुखयुगाब्दे ४०६ देवनन्दी, ततो गुणनन्दि-वुमारनंदि-लोकचंद्रानंतरं मुनिरैयुगाब्दे प्रथमप्रभाचन्द्र इति बौटिके।" इसी तरह ४-३-७ [वेत्तेः सिद्धसेनस्य] सूत्रपर लिखा है "वेत्तेः सिद्धसेनस्य, चतुष्टयं समंतभद्रस्य प्रक्षेपेऽर्वाच्यता स्फुटत्वात् , रात्रेः प्रभाचन्द्रस्य वदिति बौटिकतिमिरोपलक्षणे ।" ___अन्तमें ५-४-६५ [शश्छोमि] सूत्रपर एक टिप्पणी दी है जिसमें पाणिनि श्रादि वैयाकरणोंकी असर्वज्ञता सिद्ध की गई है “प्रयोगाशातना माभूदनादिसिद्धा हि प्रयोगाः । ज्ञानिना तु केवलं ते प्रकाश्यन्ते न तु क्रियन्ते इति । अतएव शश्छोटीति पाणिनीयसूत्रं वर्गप्रथमेभ्यः शकारः स्वरयवरपरः शकाश्छुकारं नवेति शर्ववर्मकर्तृककालापकसूत्रानुसारि । अत एव पाणिन्यादयोऽसर्वज्ञा इति सिद्धम् । अतएव तेषां तत्त्वत प्राप्तत्वाभाव इति सिद्धिः । नन्भ्यः प्रभृतानिसूत्रे निर्जरसैर्मुख्या यदि युक्तिस्ते मस्करिणव भवत्कृतमास्ते न तु सारस्वतवाग्देव्या । शश्लोटिप्रमुखैः सूत्रैस्तच्छश्रुप्रभृतिपदादी कालापकाद्युपजीवी पाणिनिरजिनत्वं प्रति नाव्यक्तः ।" जहाँ सूत्रपाठ समाप्त होता है, वहाँ लिखा है: - इत्याख्यद्भगयानहन्श्रुत्वेन्द्रस्तु मुदं वहन् । वादिवक्त्राब्जचन्द्रः स्वमंदिराभिमुखोऽभवत् ॥ आगे ग्रन्थ-प्रशस्ति देखिए "श्रो नमः सकलकलाकौशलपेशलशीलशालिने पार्थाय पार्श्वपार्वाय । स्वस्ति तत्प्रवचनसुधासमुद्दलहरीस्नायिभ्यो महामुनिभ्यः। परिसमाप्तं च जैनेन्द्रं नाम महाव्याकरणम् । तदिदं श्रीवीरप्रभुर्मघोने पृच्छते प्रकाशयांचकार । सपादलक्षव्याख्यानकपरमतमदांधकारापहारपरममिति । नमः श्रीमच्चरमपरमेश्वरपादप्रसाद विशदस्याद्वादनयसमुपासनगुणकोटिमत्कौटिकगणाविर्भूतचिद्विभूतिविमलचंद्रचान्द्र कुलविपुलबृहत्त - पोनिगमनिर्गतनागपुरीयस्वच्छगच्छ्समुत्थमुत्पविपार्श्वचन्द्रशाखासुखाकृतसुकृतसुकृतिवररामेन्दूपाध्यायचारुचरणारविन्दरजोराजीमधुकरानुकरवाचकपदवीपवित्रिताक्षयचंद्रचरणेभ्यः ससुधी रत्त चंद्रम् । श्रीवीरात् २२६७ विक्रमनृपात्त सं० १७६७ फाल्गुनसितत्रयोदशी भौमे तक्षकाख्यपुरस्थेन रत्नर्षिणा दर्शनपावित्र्याय लिखितं चिरं नंद्यात् ।" ग्रन्थके पहले पत्रकी खाली पीठपर भी कुछ टिप्पणियाँ हैं और उनमें अधिकांश वे ही हैं जो ऊपर दी जा चुकी हैं। शेष इस प्रकार हैं . ओं नमः पार्थाय जैनेन्द्रमैन्द्रतः सिद्ध हैमतो जयहेमवत् । प्रकृतत्यंतरदूरत्वान्नान्यतामेतुमर्हति ॥ कथं । इंद्रश्चंद्रः काशकृत्स्नापिशलीशाकटायनाः । पाणिन्यमरजैनेन्द्रा जयंत्यष्टौ हि शाब्दिकाः ।। इति (?) चतुर्थी तद्धितानुपलक्षणात् । १ यह 'बौटिकमततिमिरोपलक्षण' नामका कोई ग्रंथ है और संभवतः वाग्वादिनीके कर्ताका ही बनाया हुआ है। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy