SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एमगत ३२४ जैनेन्द्र-व्याकरणम् [अ० ४ पा० ४ सू० ५५-६५ अयामन्ताल्वाय्येनुषु ॥४।४।५५॥ ऐरयादेशो भवति अाम् अन्त अालु अाय्य इत्नु इत्येतेषु परतः । अाम् । कारयांचकार । अन्त । गदयन्तः । मण्डयन्तः । “दृविशिभ्यां झः" [उ० सू०]। "गदिमदिमण्डिजिनदिभ्यश्च" [उ. सू०] इति झः । पालुः। स्पृहयालुः। श्राय्यः । स्पृहयाय्यः । “महिसूदतिस्पृहिभ्य आय्यः" [उ० सू०] इत्याय्यः । इत्नुः। स्तनयित्नुः । गदयित्नुः । “स्तनिहृदियुपिगदिमदिभ्यो णेरिनुः" [उ० सू०] । गिखस्यायमपवादः । नेति सिद्धेऽयादेश उत्तरार्थः । प्ये घिर्षात् ॥४४॥५६॥ प्ये परतो घिपूर्वद्वात्परस्य णेरयादेशो भवति । प्रशमय्य । प्रतमय्य | लवणं कृतवान् प्रलवणय्य । प्रस्तनय्य । यङन्तारिणचि प्रवेविदय्य गतः । ननु प्रादेशटिखात्खयखानामाभाच्छास्त्रत्वादसिद्ध त्वे कथं धिपूर्वाद्वर्णात्परो णिः । व्याश्रयत्वात्सिद्धत्वम् । प्रादेशादयो णो प्ये परतो ऐरयादेश इति वचनाद्वा सिद्ध त्वम् । घिपूर्वादिति किम् ? प्रहास्य प्रचिकीर्घ्य गतः । वाऽऽपः ॥४४५७॥ श्रापः परस्य णे: प्ये परतो वाध्यादेशो भवति । प्रापय्य प्राप्य गतः । स्वादिकस्य चौरादिकस्य चापेर्ग्रहणम् । सूत्रमध्याय गतः इत्यत्र लाक्षणिकत्वान्न भवति । अपजवस्ते प्रापय्य गतः इत्यत्रका देशस्यासिद्धत्वादयेव भवति । क्षियो दीः ॥४।४।५८॥ वेति नाधिकृतम् । क्षियो दीर्भवति प्ये परतः । अाक्षीय । तुकि प्राप्ते दीत्वम् । तेऽण्ये ॥४।४।५६॥ अण्यार्थे विहिते ते परतः क्षियो दीर्भवति । कः पुनार्थो यः पर्युदत्यते । भावकर्मणी "तयोर्व्यक्तखार्थः" [२।१५५] इति वचनात् अाक्षीणः । परिक्षीणः । “धिगत्यर्थाच्च" [२।४।५८] इति कर्तरि क्तः । दीत्वे कृते क्षीत इति तस्य नत्वम् । इदम् क्षीणं सार्थस्य । क्षीयतेऽस्मिन्निति “अधिकरणे चाद्यर्थाच्च" शि५६] इत्यधिकरणे क्तः। "क्तस्याधिकरणे" [ १ ०] इति कर्तरि ता । अण्य इति किम् ? ग्राक्षितमस्य । भावे दीवाभावान्नत्वं नास्ति । सगेः क्षियः सकर्मकत्वे कर्मण्यपि। वा दैन्याक्रोशे॥४ासा६०॥ अण्यार्थे ते परतो दैन्ये आक्रोशे च गम्ये दियो वा दीर्भवति । दैन्ये क्षितोऽयं क्षीणोऽयं वराकः । आक्रोशे क्षितोऽसि क्षीणोऽसि जाल्म । क्षितायुः । क्षीणायुः । कर्तरि क्तः। अण्य इत्येव । क्षितं वराकस्य । क्षितं जाल्मस्य । सिस्यसीयुटतासौ ङौ ग्रहाभन्दृशां त्रिवदिट च ॥४४६१॥ सि स्य सीयुट तासि इत्येतेषु परतो डावर्थे ग्रहेरजन्तानां हनि दृशि इत्येतयोश्च वा जिवत्कार्यं भवति । यदा जिवद्भावस्तदा इडागमश्च भवति स्यसिसी युट्तासीनाम् । अग्राहिषाताम् । अग्रहीषाताम् । “ग्रहोऽलिटि दीः" [५१५] इत्यत्र प्रकृतस्येटो दीत्वम् । ग्राहिष्यते । ग्रहीप्यते। ग्राहिषीष्ट । ग्रहीषीष्ट । ग्राहिता । ग्रहीता। इटो दीवाभाव ऐषु च प्रयोजनम् । अजन्तानाम्-अचायिषाताम् । अचेषाताम् । अग्लायिषाताम् । अग्लासाताम् । अकारिषाताम् । अकृषाताम् । “उ:" [१1१1८६] इति से: कित्त्वम् । चायिष्यते। चेष्यते । ग्लायिष्यते । कारिष्यते । करिष्यते । चायिपीष्ट | चेषीष्ट । ग्लायिषीष्ट । ग्लासीष्ट । कारिपीष्ट । कृषीष्ट । ":" [ १ ६] इति लिङः कित्त्वं च । चायिता । चेता। ग्लायिता । ग्लाता। कारिता । कर्ता। अनुदात्तादिडागमः | अातो युक्च प्रयोजनम् । अघानिषाताम् । अहसाताम् । अभिवद्भावे "वेङि" [१।४।११६] इति वधादेश उदात्तः । अवधिषाताम् । घानिष्यते । हनिष्यते। घानिषीष्ट । वधिषीष्ट । परत्वात् भिवद्भावे कृते "सकृद्गते परनिर्णये बाधितो बाधित एव" [प०] इति वधादेशो न भवति । द्यत्वं च प्रयोजनम् । अदर्शिषाताम् । अदृक्षाताम् । “सि लिङ्दे" [१1१८५] इति कित्त्वम् । दर्शिष्यते । द्रक्ष्यते । “झल्यकिति सृजदृशोऽम्" [४।३।५१] इत्यमागमः । दर्शिषीष्ट । दृक्षीष्ट । दर्शिता । द्रष्टा । सिस्यसीयुटतासाविति किम् ? दातव्यम् । दानम् । डाविति किम् ? लविष्यति । दास्यति । ग्रहाज्झन्हशामिति किम् ? पक्ष्यत प्रोदनम् । उपदेश इत्यनुवर्तनात् कारिष्यत इत्यत्र परत्वादेपि कृतेऽपि जिवद्भावः । शमयतेरजन्तस्य जिवद्भावपक्षे For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy