SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्र० २ पा० ३ सू० ३६-४७ ] महावृत्तिसहितम् १२३ घञ न्यायपरिणाय पर्यायः || २ | ३ | ३६ || न्यायादयः शब्दाः निपात्यन्ते । निपूर्वादिणः निपात्यते । भ्रेषो युक्तकरणमकुत्ता वा । एषोऽत्र न्यायः । भ्रेष इति किम् ? न्ययं गतश्चौरः । परिपूर्वात् नयतेविषये घञ निपात्यते । परिणायेन सारान् हन्ति । धूतविषयादन्यत्र परिणयः परिपूर्वादिणः श्रनुपात्यये गम्यमाने निपात्यते । श्रनुपात्ययः क्रमप्राप्तस्यानतिवृत्तिः । तव पर्यायो भोक्नुम् । मम पर्यायो भोक्तुम् । प्रनुपात्यय इति किम् ? स्वाध्यायकालस्य पर्य्ययः । श्रतिक्रम इत्यर्थः । Acharya Shri Kailassagarsuri Gyanmandir व्युपे शीङो ऽन्त्ये || २|३|३७|| अन्त्य इति पूर्वसूत्रे विन्यासापेक्षया पर्यायोऽभिप्रेतः । वि उप 'इत्येतयोर्वाचोः शीङो घत्र भवति पर्याये गये । तव विशायो मम विशायः । तव राजोपशायः । मम राजोपशायः । राजानमुपशाययितुमवसर इत्यर्थः । अन्त्य इति किम् ? विशयः । उपशयः । हस्तादाने चेरस्तेये || २|३|३८|| हस्तादाने गम्यमाने चिनोतेर्धं भवति न चेत्स्तेयं भवति । पुष्पप्रचायः । फलप्रच्चायः । हस्तादानशब्देन निकटस्य गुच्छादेर्ग्रहणं लक्ष्यते । हस्तादान इति किम् ? पुष्पप्रचयः । अस्तेय इति किम् ? पुष्पप्रचयं करोति चौर्येण । निवासचितिशरीरोप समाधाने चः कः ॥२॥३॥३६॥ चेरिति वर्तते । निवास चिति शरीर उपसमाधान इत्येतेष्वर्थेषु चिनोतेर्घञ भवति चकारस्य च ककारः । निवासे - साधुनिकायः । उत्कृष्टनिकायः । श्रधिकरणे घञ् । चीयतेऽसौ चितिः । यज्ञे श्रग्निविशेषः । कायमग्निं चिन्वीत । शरीरे चीयते इति कायः । उपसमाधानमुपर्युपरि राशीकरणम् । महान् गोमयनिकायः । उपर्युपरीति विशेषणादिह न भवति । महान् काष्ठनिचयः । एतेष्विति किम् ? चेयः । संघेऽनूर्ध्वं ||२३|४०|| संघः प्राणिविशेषसमुदायः । श्रनूर्ध्वे संघे वाच्ये चिनोतेर्घञ भवति चकारस्य चकत्वम् । निचीयते इति निकायः । साधुनिकाथः । पण्डितनिकायः । प्राणिविशेषस्य सङ्घस्य ग्रहणादिह न भवति । काष्ठचयः । पदसमुच्चयः । विशेषग्रहणं किम् ? प्राणिसमुच्चयः । सामान्येन समुदायोऽयम् । नूर्ध्व इति किम् ? उपर्युपरि सूकरनिचयः । कोशेऽवन्यो हः || २|३|४९ ॥ श्राक्रोशः शपनम् | श्रवनि इत्येतयोर्वाचो हेर्घञ भवति श्राक्रोशे गम्ये । श्रवग्राहो ह ते वृषल भूयात् । निग्राहो ह ते वृषल भूयात् । आक्रोश इति किम् ? अवग्रहः पदस्य | निग्रहो दुष्टस्य | लिप्सायाम् || २|३ | ४२ ॥ प्रशब्दे वाचि लिप्सायां गम्यमानायां ग्रहेधेन भवति । प्रग्राहेण चरति भिक्षुः । पात्रं प्रगृह्य अन्नं लिप्सुर्भ्रमतीत्यर्थः । लिप्सायामिति किम् ? प्रग्रहो देवदत्तस्य राज्ञा । परौ यज्ञे ||२|३|४३|| परिपूर्वाग्रहेर्घञ भवति यज्ञविषये । उत्तरः परिग्राहः । यज्ञ इति किम् ? परिग्रहो देवदत्तस्य । ܢ नौ वर्धा ||२| ३ | ४४ || निशब्दे वाचि वृ इत्येतस्मात् घञ भवति धान्यविशेषे वाच्ये । इति वृङ्ङ्कृञोर्ग्रहणम् । नीवारा नाम त्रीहयो भवन्ति । धान्य इति किम् ? निम्रियत इति निवरा कन्या । उदि पूत्र, यौतिथिनः ॥२|३|४५ || उत्पूर्वेभ्यः पू द्रु यौति श्रिञ इत्येतेभ्यो घञ् भवति । " उत्पावः । उद्भावः । उद्यावः । उच्छ्रायः । वाङि रुप्लुवोः ||२|३|४६ ॥ श्राङपूर्वाभ्यां रुलु इत्येताभ्यां वा घञ भवति । श्रवः । आरवः । “गौरुवः” [ २।३।२१ ] इति नित्यं घञ् प्राप्तः । श्राप्तावः । श्राप्लवः । प्रहोऽवे वर्ष प्रतिबन्धे ॥२|३|४७॥ वेति वर्त्तते । श्रवशब्दे वाचि ग्रहेर्वा घञ वाच्ये । श्रवग्राहो देवस्य । श्रवग्रहो देवस्य । वर्षप्रतिबन्ध इति किम् ? अवग्रहः पदस्य | For Private And Personal Use Only भवति वर्ष प्रतिबन्धे
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy