SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् [अ० १ पा० २ सू० १२१-१३२ नेत् चेत् चण् कच्चित् यत्र नह हन्त माकिम् नकिम् माङ् । डकारो "माङि लुङि" [२२३३१५३] इति विशेषणार्थः । अङिति माशब्दे माऽभवत् मा भविष्यति । न ना । अकारो "न" [१३।६८] इति विशेषणार्थः । नहि वाच वाक ननु च त्वे तु कै न्वै नु वै सवै रे वै श्रौषट् वौषट् वषट् स्वाहा स्वधा श्रोम् तथाहि खलु किल अथ अवस् स्म अस्मि अ इ उ ऊ ऋ ल ए ऐ ओ औ उन सुत्र श्रादह अातङ वेलायमा मात्रायाम यावत् यथा किम् यत् तत् यदि पुरा धिक हे हो पाट प्याट् उताहो आहो अथो अधों मानो ननु नाना मन्ये असि हि हिनु तु इति इव वत चन धावत एवं अा अां शं हिकम् हिरुक् शुभम् सुकम् शुकम् तुकम् नहि कम ऋतम् सत्यम् अद्धा नो हि मुधा न चेत् जातु कथम् ऋते कुत्र अपि (अयि) श्रादक श्रावहन् भोस् श्वित् वाह्य संवत् दिष्ट्या पशु युगपत् फट सह अनुष्वक् ताजक् नाजक अङ्ग पुत्र अये अरे अवे वट वेट वाट उं श्ववित् मर्या ईप'' कीम् सीम् गिविभक्तीस्वरप्रतिरूपकाश्च । गिप्रतिरूपका श्रवदत्तमित्यादौ । दुर्नीतं दुर्नय इति णत्वं न भवति । असत्त्व इति किम् ? अस्यापत्यमिरिति । प्रादिः ॥१२॥१२६॥ प्रादयो निसंज्ञा भवन्त्यसत्त्वे । प्रपराऽपसम्निदुर्व्याङन्यधयोऽप्यनिसूदभयश्च । प्रतिना सह लक्षयितव्याः पर्युपयोरपि लक्षणमत्र । असत्त्व इत्येव । विप्रातीति विप्रः। पराजयति सेना । पृथक्करणमुत्तरार्थम् । प्रादीनामेव गिसंज्ञा यथा स्याच्चादीनां मा भूत । उत्तरत्र प्रादिग्रहणे क्रियमाणे अक्रियायोगे निसंशा न स्यात् । श्रा एवं नु मन्यसे । श्रा एवं किल तत् । क्रियायोगे गिशश१३० क्रियायोगे प्रादयो गिसंज्ञा भवन्ति । प्रणमति । परिणायकः । "गेरसेऽपि विकृते" [N९८] इति णत्वं सिद्धम् । क्रियायोग इति किम् ? प्रगता नायका अस्माद्देशात् प्रनायको देशः। नन्वत्रापि क्रियाऽस्ति । योगग्रहणसामर्थ्यात् यतक्रियायुक्तास्तं प्रति गितिसंज्ञा भवति । गमिक्रियया चात्र योगः । “मरुन्छब्दस्योपसंख्यानम्"। मरुत्तः । “गेस्तोऽच:"५/२११४४] इति अनजन्तत्वेऽप्युपसंख्यानसामर्थ्यात्तादेशः। "प्रज्ञाश्रद्धा वृत्तिभ्यो ण:"[१२८] इति निर्देशादविषये श्रतो गित्वम। "तिरोऽन्तद्धौं" [१२।१५] इति निर्देशादन्तःशब्दस्यापि क्यादिविषये। ति ॥शश१३२॥ तिसंज्ञाश्च प्रादयो भवन्ति क्रियायोगे । प्रकृत्य । प्रस्तुत्य । तिसंज्ञायां "तिकुप्रादयः" [ 1] इति षसः। "प्यस्तिवाक्से त्वः" [५॥१॥३१] इति प्यादेशः । पुंल्लिङ्गा गिसंज्ञा समाविशति । अभिषिच्य । प्रणम्य । षत्वणत्वे सिद्ध । योगविभागः किमर्थः ? उत्तरत्र तिसंज्ञव यथा स्यात् गिसंशा मा भूत् । इह ऊरीस्यादिति । "गिप्रादुर्यो यच्यस्तेः'' [२।४।६८] इति षत्वं त्यात् ।। विडाजूर्यादिः ॥१।२।१३२॥ च्यन्तो डाजन्त ऊरीप्रभृतयश्च शब्दाः क्रियायोगे तिसंज्ञा भवन्ति । अशुक्ल शुक्ल कृत्वा शुक्लीकृत्य । डाच्-अपटत् पटत् कृत्वा पटपटाकृत्य । कृम्वस्तियोगे विडाचौ विहितो तत्साहचर्यादुर्यादीनामपि कृभ्वस्तिभिरेव योगे तिसंज्ञा भवति । ऊर्यादिषु च्च्यर्थो न संभवति । ऊरीकृत्य । उररीकृत्य । ऊरीभूय । उरीभूय । ऊरीउररीशब्दावङ्गीकरणे विस्तारे च । पापीशब्दो विध्वंसे माधुय्ये सकरुणविलापे च । तालीअातालीशब्दौ वर्णे । वेताली वैरूप्ये । धूसीशब्दः कान्तौ वाञ्छायाश्च । सकलाशंसकलाध्वंसकलाभ्रंसकला एते हिंसायाम् । गुलुगुथाशब्दो पीडायाम् । सजूः सहार्थे । फलू फली विल्लो अक्ली एते विकारे। श्रालम्बी आलोष्टी केवासी केवाली वर्षाली भस्मसा मसमसा एते हिंसायाम् । श्रौषट् वौषट् स्वाहा ।। क्रियायोगे प्रादयो गिसंज्ञा भवन्ति । प्रणमति । र "गेरसेऽपि विकृत १. त्वै ब० । २. तुवे अ० । तुवै ब०, स० । ३.रै अ०, ब०। १. है अ०। ५. है स०। ६. अधो अ०, ब०, स०। ७. चन । ध । वत अ०। वत । ध। वत स० । वत । धवत । मु.। ८. भो श्वित् अ०। ६. वाट अ.। १०. इप् प० । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy