SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ४८ महावृत्तिसहितम् । बारवचनं ज्ञापकं अन्येभ्येोपि भवतीति । जडस्यापत्य' जाडारः । पण्डस्यापत्यं पाण्डारः । पक्षस्य पाक्षारः । ढण् ॥ ११८ ॥ दृण् च भवति गोधाशब्दात् गौघेरः । शुभ्रादिषु पाठाव गोधेय इति च भवति । क्षुद्राभ्यो वा ॥ १२० ॥ अनियतपुंस्का अङ्गहीना वा क्षुद्राः क्ष द्राभ्य इत्यर्थनिर्देशः । क्षुद्रावाविप्रकृतिभ्य खीलिंगाभ्यः वा ढण् भवति । दास्या | अपत्यं दार | दासेयः । चट्या नाटेरः । नाटेयः । काणाया: काणेरः । काणेयः । हृघच इत्ययं ढण् मध्येऽपवादः पूर्वस्य नदीमानुषीलक्षणस्याणे बाधक । व्व सुरळ्णुः : ॥ १२१ ॥ स्वसृशब्दात् ऋकारान्तपूर्वान्तात् अपत्ये छण् भवति । अणेोऽपवादः । मातृष्वस्त्रीयः । पैतृष्वस्त्रीयः । स्वसुरिति कृतत्वग्रहणं किम् । भ्रातृस्वसुरपत्य भ्रातृस्वत्रः । तरिति किम् । भातुःस्वसुरपत्यं मातुष्व । वा स्वसृपत्येोरित्यनुप् । चतुष्पाद्द्भ्यो ढञ् ॥ १२२ ॥ चत्वारः पादाः यासा ताः चतुष्पादः । चतुष्पाद्वाचिप्रकृतिभ्यः स्त्रिलिङ्गाभ्यः ढञ् भवत्यणादीनामपवादः । कामगडलेयः । सेतिवाहेयः । माद्रवाहेयः । जाम्बेयः । ढञ् सति तस्मादुत्पन्नस्य युवत्यस्योब्भवति न ढणि । गृष्ट्यादेः ॥ १२३ ॥ दृष्टि इत्येवमादिभ्यः शब्देभ्यः ढण् भवत्यणादीनामपवादः । यृष्टेरपत्यं गाष्टयः यः अचतुष्पाद्वचनं इह यृष्टिशब्दो वृह्यते ।
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy