SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ MANDSomnatandneerabad MINIMUNDAmamam जैनेन्द्र व्याकरणम् । शेधे । वैकर्णेयः काश्यपश्चेत् । वैकर्णिरन्य.। कौषीतकेयः । काश्यपश्चेत् कोषीतकिरन्यः । भुवो बुक् ॥ ११४ ॥ शब्दादपत्ये ढग भवति वुक् चागमः । धौवेयः । कल्याण्यादीनामिनङ् ॥ ११५ ॥ कल्याणी इत्यं व मादीना ढण् भवति इनङादेशश्च येऽत्र स्त्रीत्यान्ताः शब्दा' तेषामादेशार्थ वचनम् । ढण पूर्वण सिद्धः । अन्येषामुभयार्थ वचनम् । कल्याण्या अपत्य काल्या. णि ने यः । सौमागिनेयः । कल्याणी सुमगा दुर्भगा बन्धको अनुकृष्टि जरती बलीवर्दी ज्येष्ठा कनिष्ठा मध्यमा परस्त्री जारस्त्री। कुलटाया वा ॥ ११६ ॥ कुलान्य टतीति कुलटा । अत एव निपातनात् पररूपम् ।। कुलटाया वर इनङादेश भवति ढ ण स्त्रीभ्य इत्येव सिद्धः । कालटिनेयः । कोलटे यः । अनियनपुस्कत्वविवक्षायां परत्वात् क्षुद्रालक्षणोदण् । कोलटेर. । चटकाराणैरः ॥ ११ ॥ चटकशब्दाराणैरे भवति । चट कस्या पत्यं चाटकरः । लिङ्गविशिष्टस्यापि ग्रहणम् चटकायाः अपत्य चाट कैरः । स्त्रीढण: परत्वात् णैरः । स्त्रियामपत्ये उब्वक्तव्यः । चट कस्य चटकाया या अपत्यं स्त्री चटका । हृदुप्युधिति स्त्रीत्यस्योप पुनष्टाप । गोधाया णारः ॥ ११ ॥ गोधाशब्दादपत्ये गारो भवति । गौधारः। रणासिद्ध ahiramremRIMImme RamNamasaramumanPERNORSHIRAININGpIRINITINOPHERINMEN IN Mann
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy